Sanskrit tools

Sanskrit declension


Declension of बृहत्परिभाषासंग्रह bṛhatparibhāṣāsaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्परिभाषासंग्रहः bṛhatparibhāṣāsaṁgrahaḥ
बृहत्परिभाषासंग्रहौ bṛhatparibhāṣāsaṁgrahau
बृहत्परिभाषासंग्रहाः bṛhatparibhāṣāsaṁgrahāḥ
Vocative बृहत्परिभाषासंग्रह bṛhatparibhāṣāsaṁgraha
बृहत्परिभाषासंग्रहौ bṛhatparibhāṣāsaṁgrahau
बृहत्परिभाषासंग्रहाः bṛhatparibhāṣāsaṁgrahāḥ
Accusative बृहत्परिभाषासंग्रहम् bṛhatparibhāṣāsaṁgraham
बृहत्परिभाषासंग्रहौ bṛhatparibhāṣāsaṁgrahau
बृहत्परिभाषासंग्रहान् bṛhatparibhāṣāsaṁgrahān
Instrumental बृहत्परिभाषासंग्रहेण bṛhatparibhāṣāsaṁgraheṇa
बृहत्परिभाषासंग्रहाभ्याम् bṛhatparibhāṣāsaṁgrahābhyām
बृहत्परिभाषासंग्रहैः bṛhatparibhāṣāsaṁgrahaiḥ
Dative बृहत्परिभाषासंग्रहाय bṛhatparibhāṣāsaṁgrahāya
बृहत्परिभाषासंग्रहाभ्याम् bṛhatparibhāṣāsaṁgrahābhyām
बृहत्परिभाषासंग्रहेभ्यः bṛhatparibhāṣāsaṁgrahebhyaḥ
Ablative बृहत्परिभाषासंग्रहात् bṛhatparibhāṣāsaṁgrahāt
बृहत्परिभाषासंग्रहाभ्याम् bṛhatparibhāṣāsaṁgrahābhyām
बृहत्परिभाषासंग्रहेभ्यः bṛhatparibhāṣāsaṁgrahebhyaḥ
Genitive बृहत्परिभाषासंग्रहस्य bṛhatparibhāṣāsaṁgrahasya
बृहत्परिभाषासंग्रहयोः bṛhatparibhāṣāsaṁgrahayoḥ
बृहत्परिभाषासंग्रहाणाम् bṛhatparibhāṣāsaṁgrahāṇām
Locative बृहत्परिभाषासंग्रहे bṛhatparibhāṣāsaṁgrahe
बृहत्परिभाषासंग्रहयोः bṛhatparibhāṣāsaṁgrahayoḥ
बृहत्परिभाषासंग्रहेषु bṛhatparibhāṣāsaṁgraheṣu