| Singular | Dual | Plural |
Nominativo |
बृहत्परिभाषासंग्रहः
bṛhatparibhāṣāsaṁgrahaḥ
|
बृहत्परिभाषासंग्रहौ
bṛhatparibhāṣāsaṁgrahau
|
बृहत्परिभाषासंग्रहाः
bṛhatparibhāṣāsaṁgrahāḥ
|
Vocativo |
बृहत्परिभाषासंग्रह
bṛhatparibhāṣāsaṁgraha
|
बृहत्परिभाषासंग्रहौ
bṛhatparibhāṣāsaṁgrahau
|
बृहत्परिभाषासंग्रहाः
bṛhatparibhāṣāsaṁgrahāḥ
|
Acusativo |
बृहत्परिभाषासंग्रहम्
bṛhatparibhāṣāsaṁgraham
|
बृहत्परिभाषासंग्रहौ
bṛhatparibhāṣāsaṁgrahau
|
बृहत्परिभाषासंग्रहान्
bṛhatparibhāṣāsaṁgrahān
|
Instrumental |
बृहत्परिभाषासंग्रहेण
bṛhatparibhāṣāsaṁgraheṇa
|
बृहत्परिभाषासंग्रहाभ्याम्
bṛhatparibhāṣāsaṁgrahābhyām
|
बृहत्परिभाषासंग्रहैः
bṛhatparibhāṣāsaṁgrahaiḥ
|
Dativo |
बृहत्परिभाषासंग्रहाय
bṛhatparibhāṣāsaṁgrahāya
|
बृहत्परिभाषासंग्रहाभ्याम्
bṛhatparibhāṣāsaṁgrahābhyām
|
बृहत्परिभाषासंग्रहेभ्यः
bṛhatparibhāṣāsaṁgrahebhyaḥ
|
Ablativo |
बृहत्परिभाषासंग्रहात्
bṛhatparibhāṣāsaṁgrahāt
|
बृहत्परिभाषासंग्रहाभ्याम्
bṛhatparibhāṣāsaṁgrahābhyām
|
बृहत्परिभाषासंग्रहेभ्यः
bṛhatparibhāṣāsaṁgrahebhyaḥ
|
Genitivo |
बृहत्परिभाषासंग्रहस्य
bṛhatparibhāṣāsaṁgrahasya
|
बृहत्परिभाषासंग्रहयोः
bṛhatparibhāṣāsaṁgrahayoḥ
|
बृहत्परिभाषासंग्रहाणाम्
bṛhatparibhāṣāsaṁgrahāṇām
|
Locativo |
बृहत्परिभाषासंग्रहे
bṛhatparibhāṣāsaṁgrahe
|
बृहत्परिभाषासंग्रहयोः
bṛhatparibhāṣāsaṁgrahayoḥ
|
बृहत्परिभाषासंग्रहेषु
bṛhatparibhāṣāsaṁgraheṣu
|