Sanskrit tools

Sanskrit declension


Declension of बृहत्पलाश bṛhatpalāśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्पलाशम् bṛhatpalāśam
बृहत्पलाशे bṛhatpalāśe
बृहत्पलाशानि bṛhatpalāśāni
Vocative बृहत्पलाश bṛhatpalāśa
बृहत्पलाशे bṛhatpalāśe
बृहत्पलाशानि bṛhatpalāśāni
Accusative बृहत्पलाशम् bṛhatpalāśam
बृहत्पलाशे bṛhatpalāśe
बृहत्पलाशानि bṛhatpalāśāni
Instrumental बृहत्पलाशेन bṛhatpalāśena
बृहत्पलाशाभ्याम् bṛhatpalāśābhyām
बृहत्पलाशैः bṛhatpalāśaiḥ
Dative बृहत्पलाशाय bṛhatpalāśāya
बृहत्पलाशाभ्याम् bṛhatpalāśābhyām
बृहत्पलाशेभ्यः bṛhatpalāśebhyaḥ
Ablative बृहत्पलाशात् bṛhatpalāśāt
बृहत्पलाशाभ्याम् bṛhatpalāśābhyām
बृहत्पलाशेभ्यः bṛhatpalāśebhyaḥ
Genitive बृहत्पलाशस्य bṛhatpalāśasya
बृहत्पलाशयोः bṛhatpalāśayoḥ
बृहत्पलाशानाम् bṛhatpalāśānām
Locative बृहत्पलाशे bṛhatpalāśe
बृहत्पलाशयोः bṛhatpalāśayoḥ
बृहत्पलाशेषु bṛhatpalāśeṣu