| Singular | Dual | Plural |
Nominativo |
बृहत्पलाशम्
bṛhatpalāśam
|
बृहत्पलाशे
bṛhatpalāśe
|
बृहत्पलाशानि
bṛhatpalāśāni
|
Vocativo |
बृहत्पलाश
bṛhatpalāśa
|
बृहत्पलाशे
bṛhatpalāśe
|
बृहत्पलाशानि
bṛhatpalāśāni
|
Acusativo |
बृहत्पलाशम्
bṛhatpalāśam
|
बृहत्पलाशे
bṛhatpalāśe
|
बृहत्पलाशानि
bṛhatpalāśāni
|
Instrumental |
बृहत्पलाशेन
bṛhatpalāśena
|
बृहत्पलाशाभ्याम्
bṛhatpalāśābhyām
|
बृहत्पलाशैः
bṛhatpalāśaiḥ
|
Dativo |
बृहत्पलाशाय
bṛhatpalāśāya
|
बृहत्पलाशाभ्याम्
bṛhatpalāśābhyām
|
बृहत्पलाशेभ्यः
bṛhatpalāśebhyaḥ
|
Ablativo |
बृहत्पलाशात्
bṛhatpalāśāt
|
बृहत्पलाशाभ्याम्
bṛhatpalāśābhyām
|
बृहत्पलाशेभ्यः
bṛhatpalāśebhyaḥ
|
Genitivo |
बृहत्पलाशस्य
bṛhatpalāśasya
|
बृहत्पलाशयोः
bṛhatpalāśayoḥ
|
बृहत्पलाशानाम्
bṛhatpalāśānām
|
Locativo |
बृहत्पलाशे
bṛhatpalāśe
|
बृहत्पलाशयोः
bṛhatpalāśayoḥ
|
बृहत्पलाशेषु
bṛhatpalāśeṣu
|