Sanskrit tools

Sanskrit declension


Declension of बृहत्पालिन् bṛhatpālin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative बृहत्पाली bṛhatpālī
बृहत्पालिनौ bṛhatpālinau
बृहत्पालिनः bṛhatpālinaḥ
Vocative बृहत्पालिन् bṛhatpālin
बृहत्पालिनौ bṛhatpālinau
बृहत्पालिनः bṛhatpālinaḥ
Accusative बृहत्पालिनम् bṛhatpālinam
बृहत्पालिनौ bṛhatpālinau
बृहत्पालिनः bṛhatpālinaḥ
Instrumental बृहत्पालिना bṛhatpālinā
बृहत्पालिभ्याम् bṛhatpālibhyām
बृहत्पालिभिः bṛhatpālibhiḥ
Dative बृहत्पालिने bṛhatpāline
बृहत्पालिभ्याम् bṛhatpālibhyām
बृहत्पालिभ्यः bṛhatpālibhyaḥ
Ablative बृहत्पालिनः bṛhatpālinaḥ
बृहत्पालिभ्याम् bṛhatpālibhyām
बृहत्पालिभ्यः bṛhatpālibhyaḥ
Genitive बृहत्पालिनः bṛhatpālinaḥ
बृहत्पालिनोः bṛhatpālinoḥ
बृहत्पालिनाम् bṛhatpālinām
Locative बृहत्पालिनि bṛhatpālini
बृहत्पालिनोः bṛhatpālinoḥ
बृहत्पालिषु bṛhatpāliṣu