| Singular | Dual | Plural |
Nominativo |
बृहत्पाली
bṛhatpālī
|
बृहत्पालिनौ
bṛhatpālinau
|
बृहत्पालिनः
bṛhatpālinaḥ
|
Vocativo |
बृहत्पालिन्
bṛhatpālin
|
बृहत्पालिनौ
bṛhatpālinau
|
बृहत्पालिनः
bṛhatpālinaḥ
|
Acusativo |
बृहत्पालिनम्
bṛhatpālinam
|
बृहत्पालिनौ
bṛhatpālinau
|
बृहत्पालिनः
bṛhatpālinaḥ
|
Instrumental |
बृहत्पालिना
bṛhatpālinā
|
बृहत्पालिभ्याम्
bṛhatpālibhyām
|
बृहत्पालिभिः
bṛhatpālibhiḥ
|
Dativo |
बृहत्पालिने
bṛhatpāline
|
बृहत्पालिभ्याम्
bṛhatpālibhyām
|
बृहत्पालिभ्यः
bṛhatpālibhyaḥ
|
Ablativo |
बृहत्पालिनः
bṛhatpālinaḥ
|
बृहत्पालिभ्याम्
bṛhatpālibhyām
|
बृहत्पालिभ्यः
bṛhatpālibhyaḥ
|
Genitivo |
बृहत्पालिनः
bṛhatpālinaḥ
|
बृहत्पालिनोः
bṛhatpālinoḥ
|
बृहत्पालिनाम्
bṛhatpālinām
|
Locativo |
बृहत्पालिनि
bṛhatpālini
|
बृहत्पालिनोः
bṛhatpālinoḥ
|
बृहत्पालिषु
bṛhatpāliṣu
|