| Singular | Dual | Plural |
Nominative |
बृहत्पीलुः
bṛhatpīluḥ
|
बृहत्पीलू
bṛhatpīlū
|
बृहत्पीलवः
bṛhatpīlavaḥ
|
Vocative |
बृहत्पीलो
bṛhatpīlo
|
बृहत्पीलू
bṛhatpīlū
|
बृहत्पीलवः
bṛhatpīlavaḥ
|
Accusative |
बृहत्पीलुम्
bṛhatpīlum
|
बृहत्पीलू
bṛhatpīlū
|
बृहत्पीलून्
bṛhatpīlūn
|
Instrumental |
बृहत्पीलुना
bṛhatpīlunā
|
बृहत्पीलुभ्याम्
bṛhatpīlubhyām
|
बृहत्पीलुभिः
bṛhatpīlubhiḥ
|
Dative |
बृहत्पीलवे
bṛhatpīlave
|
बृहत्पीलुभ्याम्
bṛhatpīlubhyām
|
बृहत्पीलुभ्यः
bṛhatpīlubhyaḥ
|
Ablative |
बृहत्पीलोः
bṛhatpīloḥ
|
बृहत्पीलुभ्याम्
bṛhatpīlubhyām
|
बृहत्पीलुभ्यः
bṛhatpīlubhyaḥ
|
Genitive |
बृहत्पीलोः
bṛhatpīloḥ
|
बृहत्पील्वोः
bṛhatpīlvoḥ
|
बृहत्पीलूनाम्
bṛhatpīlūnām
|
Locative |
बृहत्पीलौ
bṛhatpīlau
|
बृहत्पील्वोः
bṛhatpīlvoḥ
|
बृहत्पीलुषु
bṛhatpīluṣu
|