| Singular | Dual | Plural |
Nominativo |
बृहत्पीलुः
bṛhatpīluḥ
|
बृहत्पीलू
bṛhatpīlū
|
बृहत्पीलवः
bṛhatpīlavaḥ
|
Vocativo |
बृहत्पीलो
bṛhatpīlo
|
बृहत्पीलू
bṛhatpīlū
|
बृहत्पीलवः
bṛhatpīlavaḥ
|
Acusativo |
बृहत्पीलुम्
bṛhatpīlum
|
बृहत्पीलू
bṛhatpīlū
|
बृहत्पीलून्
bṛhatpīlūn
|
Instrumental |
बृहत्पीलुना
bṛhatpīlunā
|
बृहत्पीलुभ्याम्
bṛhatpīlubhyām
|
बृहत्पीलुभिः
bṛhatpīlubhiḥ
|
Dativo |
बृहत्पीलवे
bṛhatpīlave
|
बृहत्पीलुभ्याम्
bṛhatpīlubhyām
|
बृहत्पीलुभ्यः
bṛhatpīlubhyaḥ
|
Ablativo |
बृहत्पीलोः
bṛhatpīloḥ
|
बृहत्पीलुभ्याम्
bṛhatpīlubhyām
|
बृहत्पीलुभ्यः
bṛhatpīlubhyaḥ
|
Genitivo |
बृहत्पीलोः
bṛhatpīloḥ
|
बृहत्पील्वोः
bṛhatpīlvoḥ
|
बृहत्पीलूनाम्
bṛhatpīlūnām
|
Locativo |
बृहत्पीलौ
bṛhatpīlau
|
बृहत्पील्वोः
bṛhatpīlvoḥ
|
बृहत्पीलुषु
bṛhatpīluṣu
|