Sanskrit tools

Sanskrit declension


Declension of बृहत्पुष्पी bṛhatpuṣpī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बृहत्पुष्पी bṛhatpuṣpī
बृहत्पुष्प्यौ bṛhatpuṣpyau
बृहत्पुष्प्यः bṛhatpuṣpyaḥ
Vocative बृहत्पुष्पि bṛhatpuṣpi
बृहत्पुष्प्यौ bṛhatpuṣpyau
बृहत्पुष्प्यः bṛhatpuṣpyaḥ
Accusative बृहत्पुष्पीम् bṛhatpuṣpīm
बृहत्पुष्प्यौ bṛhatpuṣpyau
बृहत्पुष्पीः bṛhatpuṣpīḥ
Instrumental बृहत्पुष्प्या bṛhatpuṣpyā
बृहत्पुष्पीभ्याम् bṛhatpuṣpībhyām
बृहत्पुष्पीभिः bṛhatpuṣpībhiḥ
Dative बृहत्पुष्प्यै bṛhatpuṣpyai
बृहत्पुष्पीभ्याम् bṛhatpuṣpībhyām
बृहत्पुष्पीभ्यः bṛhatpuṣpībhyaḥ
Ablative बृहत्पुष्प्याः bṛhatpuṣpyāḥ
बृहत्पुष्पीभ्याम् bṛhatpuṣpībhyām
बृहत्पुष्पीभ्यः bṛhatpuṣpībhyaḥ
Genitive बृहत्पुष्प्याः bṛhatpuṣpyāḥ
बृहत्पुष्प्योः bṛhatpuṣpyoḥ
बृहत्पुष्पीणाम् bṛhatpuṣpīṇām
Locative बृहत्पुष्प्याम् bṛhatpuṣpyām
बृहत्पुष्प्योः bṛhatpuṣpyoḥ
बृहत्पुष्पीषु bṛhatpuṣpīṣu