| Singular | Dual | Plural |
Nominative |
बृहत्पुष्पी
bṛhatpuṣpī
|
बृहत्पुष्प्यौ
bṛhatpuṣpyau
|
बृहत्पुष्प्यः
bṛhatpuṣpyaḥ
|
Vocative |
बृहत्पुष्पि
bṛhatpuṣpi
|
बृहत्पुष्प्यौ
bṛhatpuṣpyau
|
बृहत्पुष्प्यः
bṛhatpuṣpyaḥ
|
Accusative |
बृहत्पुष्पीम्
bṛhatpuṣpīm
|
बृहत्पुष्प्यौ
bṛhatpuṣpyau
|
बृहत्पुष्पीः
bṛhatpuṣpīḥ
|
Instrumental |
बृहत्पुष्प्या
bṛhatpuṣpyā
|
बृहत्पुष्पीभ्याम्
bṛhatpuṣpībhyām
|
बृहत्पुष्पीभिः
bṛhatpuṣpībhiḥ
|
Dative |
बृहत्पुष्प्यै
bṛhatpuṣpyai
|
बृहत्पुष्पीभ्याम्
bṛhatpuṣpībhyām
|
बृहत्पुष्पीभ्यः
bṛhatpuṣpībhyaḥ
|
Ablative |
बृहत्पुष्प्याः
bṛhatpuṣpyāḥ
|
बृहत्पुष्पीभ्याम्
bṛhatpuṣpībhyām
|
बृहत्पुष्पीभ्यः
bṛhatpuṣpībhyaḥ
|
Genitive |
बृहत्पुष्प्याः
bṛhatpuṣpyāḥ
|
बृहत्पुष्प्योः
bṛhatpuṣpyoḥ
|
बृहत्पुष्पीणाम्
bṛhatpuṣpīṇām
|
Locative |
बृहत्पुष्प्याम्
bṛhatpuṣpyām
|
बृहत्पुष्प्योः
bṛhatpuṣpyoḥ
|
बृहत्पुष्पीषु
bṛhatpuṣpīṣu
|