Sanskrit tools

Sanskrit declension


Declension of बृहत्प्रचेतस् bṛhatpracetas, m.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative बृहत्प्रचेताः bṛhatpracetāḥ
बृहत्प्रचेतसौ bṛhatpracetasau
बृहत्प्रचेतसः bṛhatpracetasaḥ
Vocative बृहत्प्रचेतः bṛhatpracetaḥ
बृहत्प्रचेतसौ bṛhatpracetasau
बृहत्प्रचेतसः bṛhatpracetasaḥ
Accusative बृहत्प्रचेतसम् bṛhatpracetasam
बृहत्प्रचेतसौ bṛhatpracetasau
बृहत्प्रचेतसः bṛhatpracetasaḥ
Instrumental बृहत्प्रचेतसा bṛhatpracetasā
बृहत्प्रचेतोभ्याम् bṛhatpracetobhyām
बृहत्प्रचेतोभिः bṛhatpracetobhiḥ
Dative बृहत्प्रचेतसे bṛhatpracetase
बृहत्प्रचेतोभ्याम् bṛhatpracetobhyām
बृहत्प्रचेतोभ्यः bṛhatpracetobhyaḥ
Ablative बृहत्प्रचेतसः bṛhatpracetasaḥ
बृहत्प्रचेतोभ्याम् bṛhatpracetobhyām
बृहत्प्रचेतोभ्यः bṛhatpracetobhyaḥ
Genitive बृहत्प्रचेतसः bṛhatpracetasaḥ
बृहत्प्रचेतसोः bṛhatpracetasoḥ
बृहत्प्रचेतसाम् bṛhatpracetasām
Locative बृहत्प्रचेतसि bṛhatpracetasi
बृहत्प्रचेतसोः bṛhatpracetasoḥ
बृहत्प्रचेतःसु bṛhatpracetaḥsu
बृहत्प्रचेतस्सु bṛhatpracetassu