Singular | Dual | Plural | |
Nominativo |
बृहत्प्रचेताः
bṛhatpracetāḥ |
बृहत्प्रचेतसौ
bṛhatpracetasau |
बृहत्प्रचेतसः
bṛhatpracetasaḥ |
Vocativo |
बृहत्प्रचेतः
bṛhatpracetaḥ |
बृहत्प्रचेतसौ
bṛhatpracetasau |
बृहत्प्रचेतसः
bṛhatpracetasaḥ |
Acusativo |
बृहत्प्रचेतसम्
bṛhatpracetasam |
बृहत्प्रचेतसौ
bṛhatpracetasau |
बृहत्प्रचेतसः
bṛhatpracetasaḥ |
Instrumental |
बृहत्प्रचेतसा
bṛhatpracetasā |
बृहत्प्रचेतोभ्याम्
bṛhatpracetobhyām |
बृहत्प्रचेतोभिः
bṛhatpracetobhiḥ |
Dativo |
बृहत्प्रचेतसे
bṛhatpracetase |
बृहत्प्रचेतोभ्याम्
bṛhatpracetobhyām |
बृहत्प्रचेतोभ्यः
bṛhatpracetobhyaḥ |
Ablativo |
बृहत्प्रचेतसः
bṛhatpracetasaḥ |
बृहत्प्रचेतोभ्याम्
bṛhatpracetobhyām |
बृहत्प्रचेतोभ्यः
bṛhatpracetobhyaḥ |
Genitivo |
बृहत्प्रचेतसः
bṛhatpracetasaḥ |
बृहत्प्रचेतसोः
bṛhatpracetasoḥ |
बृहत्प्रचेतसाम्
bṛhatpracetasām |
Locativo |
बृहत्प्रचेतसि
bṛhatpracetasi |
बृहत्प्रचेतसोः
bṛhatpracetasoḥ |
बृहत्प्रचेतःसु
bṛhatpracetaḥsu बृहत्प्रचेतस्सु bṛhatpracetassu |