| Singular | Dual | Plural |
Nominative |
बृहत्फला
bṛhatphalā
|
बृहत्फले
bṛhatphale
|
बृहत्फलाः
bṛhatphalāḥ
|
Vocative |
बृहत्फले
bṛhatphale
|
बृहत्फले
bṛhatphale
|
बृहत्फलाः
bṛhatphalāḥ
|
Accusative |
बृहत्फलाम्
bṛhatphalām
|
बृहत्फले
bṛhatphale
|
बृहत्फलाः
bṛhatphalāḥ
|
Instrumental |
बृहत्फलया
bṛhatphalayā
|
बृहत्फलाभ्याम्
bṛhatphalābhyām
|
बृहत्फलाभिः
bṛhatphalābhiḥ
|
Dative |
बृहत्फलायै
bṛhatphalāyai
|
बृहत्फलाभ्याम्
bṛhatphalābhyām
|
बृहत्फलाभ्यः
bṛhatphalābhyaḥ
|
Ablative |
बृहत्फलायाः
bṛhatphalāyāḥ
|
बृहत्फलाभ्याम्
bṛhatphalābhyām
|
बृहत्फलाभ्यः
bṛhatphalābhyaḥ
|
Genitive |
बृहत्फलायाः
bṛhatphalāyāḥ
|
बृहत्फलयोः
bṛhatphalayoḥ
|
बृहत्फलानाम्
bṛhatphalānām
|
Locative |
बृहत्फलायाम्
bṛhatphalāyām
|
बृहत्फलयोः
bṛhatphalayoḥ
|
बृहत्फलासु
bṛhatphalāsu
|