| Singular | Dual | Plural |
Nominativo |
बृहत्फला
bṛhatphalā
|
बृहत्फले
bṛhatphale
|
बृहत्फलाः
bṛhatphalāḥ
|
Vocativo |
बृहत्फले
bṛhatphale
|
बृहत्फले
bṛhatphale
|
बृहत्फलाः
bṛhatphalāḥ
|
Acusativo |
बृहत्फलाम्
bṛhatphalām
|
बृहत्फले
bṛhatphale
|
बृहत्फलाः
bṛhatphalāḥ
|
Instrumental |
बृहत्फलया
bṛhatphalayā
|
बृहत्फलाभ्याम्
bṛhatphalābhyām
|
बृहत्फलाभिः
bṛhatphalābhiḥ
|
Dativo |
बृहत्फलायै
bṛhatphalāyai
|
बृहत्फलाभ्याम्
bṛhatphalābhyām
|
बृहत्फलाभ्यः
bṛhatphalābhyaḥ
|
Ablativo |
बृहत्फलायाः
bṛhatphalāyāḥ
|
बृहत्फलाभ्याम्
bṛhatphalābhyām
|
बृहत्फलाभ्यः
bṛhatphalābhyaḥ
|
Genitivo |
बृहत्फलायाः
bṛhatphalāyāḥ
|
बृहत्फलयोः
bṛhatphalayoḥ
|
बृहत्फलानाम्
bṛhatphalānām
|
Locativo |
बृहत्फलायाम्
bṛhatphalāyām
|
बृहत्फलयोः
bṛhatphalayoḥ
|
बृहत्फलासु
bṛhatphalāsu
|