Sanskrit tools

Sanskrit declension


Declension of बृहत्सर्वानुक्रमणी bṛhatsarvānukramaṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बृहत्सर्वानुक्रमणी bṛhatsarvānukramaṇī
बृहत्सर्वानुक्रमण्यौ bṛhatsarvānukramaṇyau
बृहत्सर्वानुक्रमण्यः bṛhatsarvānukramaṇyaḥ
Vocative बृहत्सर्वानुक्रमणि bṛhatsarvānukramaṇi
बृहत्सर्वानुक्रमण्यौ bṛhatsarvānukramaṇyau
बृहत्सर्वानुक्रमण्यः bṛhatsarvānukramaṇyaḥ
Accusative बृहत्सर्वानुक्रमणीम् bṛhatsarvānukramaṇīm
बृहत्सर्वानुक्रमण्यौ bṛhatsarvānukramaṇyau
बृहत्सर्वानुक्रमणीः bṛhatsarvānukramaṇīḥ
Instrumental बृहत्सर्वानुक्रमण्या bṛhatsarvānukramaṇyā
बृहत्सर्वानुक्रमणीभ्याम् bṛhatsarvānukramaṇībhyām
बृहत्सर्वानुक्रमणीभिः bṛhatsarvānukramaṇībhiḥ
Dative बृहत्सर्वानुक्रमण्यै bṛhatsarvānukramaṇyai
बृहत्सर्वानुक्रमणीभ्याम् bṛhatsarvānukramaṇībhyām
बृहत्सर्वानुक्रमणीभ्यः bṛhatsarvānukramaṇībhyaḥ
Ablative बृहत्सर्वानुक्रमण्याः bṛhatsarvānukramaṇyāḥ
बृहत्सर्वानुक्रमणीभ्याम् bṛhatsarvānukramaṇībhyām
बृहत्सर्वानुक्रमणीभ्यः bṛhatsarvānukramaṇībhyaḥ
Genitive बृहत्सर्वानुक्रमण्याः bṛhatsarvānukramaṇyāḥ
बृहत्सर्वानुक्रमण्योः bṛhatsarvānukramaṇyoḥ
बृहत्सर्वानुक्रमणीनाम् bṛhatsarvānukramaṇīnām
Locative बृहत्सर्वानुक्रमण्याम् bṛhatsarvānukramaṇyām
बृहत्सर्वानुक्रमण्योः bṛhatsarvānukramaṇyoḥ
बृहत्सर्वानुक्रमणीषु bṛhatsarvānukramaṇīṣu