| Singular | Dual | Plural |
Nominative |
बृहत्सर्वानुक्रमणी
bṛhatsarvānukramaṇī
|
बृहत्सर्वानुक्रमण्यौ
bṛhatsarvānukramaṇyau
|
बृहत्सर्वानुक्रमण्यः
bṛhatsarvānukramaṇyaḥ
|
Vocative |
बृहत्सर्वानुक्रमणि
bṛhatsarvānukramaṇi
|
बृहत्सर्वानुक्रमण्यौ
bṛhatsarvānukramaṇyau
|
बृहत्सर्वानुक्रमण्यः
bṛhatsarvānukramaṇyaḥ
|
Accusative |
बृहत्सर्वानुक्रमणीम्
bṛhatsarvānukramaṇīm
|
बृहत्सर्वानुक्रमण्यौ
bṛhatsarvānukramaṇyau
|
बृहत्सर्वानुक्रमणीः
bṛhatsarvānukramaṇīḥ
|
Instrumental |
बृहत्सर्वानुक्रमण्या
bṛhatsarvānukramaṇyā
|
बृहत्सर्वानुक्रमणीभ्याम्
bṛhatsarvānukramaṇībhyām
|
बृहत्सर्वानुक्रमणीभिः
bṛhatsarvānukramaṇībhiḥ
|
Dative |
बृहत्सर्वानुक्रमण्यै
bṛhatsarvānukramaṇyai
|
बृहत्सर्वानुक्रमणीभ्याम्
bṛhatsarvānukramaṇībhyām
|
बृहत्सर्वानुक्रमणीभ्यः
bṛhatsarvānukramaṇībhyaḥ
|
Ablative |
बृहत्सर्वानुक्रमण्याः
bṛhatsarvānukramaṇyāḥ
|
बृहत्सर्वानुक्रमणीभ्याम्
bṛhatsarvānukramaṇībhyām
|
बृहत्सर्वानुक्रमणीभ्यः
bṛhatsarvānukramaṇībhyaḥ
|
Genitive |
बृहत्सर्वानुक्रमण्याः
bṛhatsarvānukramaṇyāḥ
|
बृहत्सर्वानुक्रमण्योः
bṛhatsarvānukramaṇyoḥ
|
बृहत्सर्वानुक्रमणीनाम्
bṛhatsarvānukramaṇīnām
|
Locative |
बृहत्सर्वानुक्रमण्याम्
bṛhatsarvānukramaṇyām
|
बृहत्सर्वानुक्रमण्योः
bṛhatsarvānukramaṇyoḥ
|
बृहत्सर्वानुक्रमणीषु
bṛhatsarvānukramaṇīṣu
|