Sanskrit tools

Sanskrit declension


Declension of बृहत्सहाया bṛhatsahāyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्सहाया bṛhatsahāyā
बृहत्सहाये bṛhatsahāye
बृहत्सहायाः bṛhatsahāyāḥ
Vocative बृहत्सहाये bṛhatsahāye
बृहत्सहाये bṛhatsahāye
बृहत्सहायाः bṛhatsahāyāḥ
Accusative बृहत्सहायाम् bṛhatsahāyām
बृहत्सहाये bṛhatsahāye
बृहत्सहायाः bṛhatsahāyāḥ
Instrumental बृहत्सहायया bṛhatsahāyayā
बृहत्सहायाभ्याम् bṛhatsahāyābhyām
बृहत्सहायाभिः bṛhatsahāyābhiḥ
Dative बृहत्सहायायै bṛhatsahāyāyai
बृहत्सहायाभ्याम् bṛhatsahāyābhyām
बृहत्सहायाभ्यः bṛhatsahāyābhyaḥ
Ablative बृहत्सहायायाः bṛhatsahāyāyāḥ
बृहत्सहायाभ्याम् bṛhatsahāyābhyām
बृहत्सहायाभ्यः bṛhatsahāyābhyaḥ
Genitive बृहत्सहायायाः bṛhatsahāyāyāḥ
बृहत्सहाययोः bṛhatsahāyayoḥ
बृहत्सहायानाम् bṛhatsahāyānām
Locative बृहत्सहायायाम् bṛhatsahāyāyām
बृहत्सहाययोः bṛhatsahāyayoḥ
बृहत्सहायासु bṛhatsahāyāsu