| Singular | Dual | Plural |
Nominativo |
बृहत्सहाया
bṛhatsahāyā
|
बृहत्सहाये
bṛhatsahāye
|
बृहत्सहायाः
bṛhatsahāyāḥ
|
Vocativo |
बृहत्सहाये
bṛhatsahāye
|
बृहत्सहाये
bṛhatsahāye
|
बृहत्सहायाः
bṛhatsahāyāḥ
|
Acusativo |
बृहत्सहायाम्
bṛhatsahāyām
|
बृहत्सहाये
bṛhatsahāye
|
बृहत्सहायाः
bṛhatsahāyāḥ
|
Instrumental |
बृहत्सहायया
bṛhatsahāyayā
|
बृहत्सहायाभ्याम्
bṛhatsahāyābhyām
|
बृहत्सहायाभिः
bṛhatsahāyābhiḥ
|
Dativo |
बृहत्सहायायै
bṛhatsahāyāyai
|
बृहत्सहायाभ्याम्
bṛhatsahāyābhyām
|
बृहत्सहायाभ्यः
bṛhatsahāyābhyaḥ
|
Ablativo |
बृहत्सहायायाः
bṛhatsahāyāyāḥ
|
बृहत्सहायाभ्याम्
bṛhatsahāyābhyām
|
बृहत्सहायाभ्यः
bṛhatsahāyābhyaḥ
|
Genitivo |
बृहत्सहायायाः
bṛhatsahāyāyāḥ
|
बृहत्सहाययोः
bṛhatsahāyayoḥ
|
बृहत्सहायानाम्
bṛhatsahāyānām
|
Locativo |
बृहत्सहायायाम्
bṛhatsahāyāyām
|
बृहत्सहाययोः
bṛhatsahāyayoḥ
|
बृहत्सहायासु
bṛhatsahāyāsu
|