Sanskrit tools

Sanskrit declension


Declension of बृहत्सामा bṛhatsāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्सामा bṛhatsāmā
बृहत्सामे bṛhatsāme
बृहत्सामाः bṛhatsāmāḥ
Vocative बृहत्सामे bṛhatsāme
बृहत्सामे bṛhatsāme
बृहत्सामाः bṛhatsāmāḥ
Accusative बृहत्सामाम् bṛhatsāmām
बृहत्सामे bṛhatsāme
बृहत्सामाः bṛhatsāmāḥ
Instrumental बृहत्सामया bṛhatsāmayā
बृहत्सामाभ्याम् bṛhatsāmābhyām
बृहत्सामाभिः bṛhatsāmābhiḥ
Dative बृहत्सामायै bṛhatsāmāyai
बृहत्सामाभ्याम् bṛhatsāmābhyām
बृहत्सामाभ्यः bṛhatsāmābhyaḥ
Ablative बृहत्सामायाः bṛhatsāmāyāḥ
बृहत्सामाभ्याम् bṛhatsāmābhyām
बृहत्सामाभ्यः bṛhatsāmābhyaḥ
Genitive बृहत्सामायाः bṛhatsāmāyāḥ
बृहत्सामयोः bṛhatsāmayoḥ
बृहत्सामानाम् bṛhatsāmānām
Locative बृहत्सामायाम् bṛhatsāmāyām
बृहत्सामयोः bṛhatsāmayoḥ
बृहत्सामासु bṛhatsāmāsu