| Singular | Dual | Plural |
Nominativo |
बृहत्सामा
bṛhatsāmā
|
बृहत्सामे
bṛhatsāme
|
बृहत्सामाः
bṛhatsāmāḥ
|
Vocativo |
बृहत्सामे
bṛhatsāme
|
बृहत्सामे
bṛhatsāme
|
बृहत्सामाः
bṛhatsāmāḥ
|
Acusativo |
बृहत्सामाम्
bṛhatsāmām
|
बृहत्सामे
bṛhatsāme
|
बृहत्सामाः
bṛhatsāmāḥ
|
Instrumental |
बृहत्सामया
bṛhatsāmayā
|
बृहत्सामाभ्याम्
bṛhatsāmābhyām
|
बृहत्सामाभिः
bṛhatsāmābhiḥ
|
Dativo |
बृहत्सामायै
bṛhatsāmāyai
|
बृहत्सामाभ्याम्
bṛhatsāmābhyām
|
बृहत्सामाभ्यः
bṛhatsāmābhyaḥ
|
Ablativo |
बृहत्सामायाः
bṛhatsāmāyāḥ
|
बृहत्सामाभ्याम्
bṛhatsāmābhyām
|
बृहत्सामाभ्यः
bṛhatsāmābhyaḥ
|
Genitivo |
बृहत्सामायाः
bṛhatsāmāyāḥ
|
बृहत्सामयोः
bṛhatsāmayoḥ
|
बृहत्सामानाम्
bṛhatsāmānām
|
Locativo |
बृहत्सामायाम्
bṛhatsāmāyām
|
बृहत्सामयोः
bṛhatsāmayoḥ
|
बृहत्सामासु
bṛhatsāmāsu
|