Sanskrit tools

Sanskrit declension


Declension of बृहत्सामन् bṛhatsāman, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative बृहत्साम bṛhatsāma
बृहत्साम्नी bṛhatsāmnī
बृहत्सामनी bṛhatsāmanī
बृहत्सामानि bṛhatsāmāni
Vocative बृहत्साम bṛhatsāma
बृहत्सामन् bṛhatsāman
बृहत्साम्नी bṛhatsāmnī
बृहत्सामनी bṛhatsāmanī
बृहत्सामानि bṛhatsāmāni
Accusative बृहत्साम bṛhatsāma
बृहत्साम्नी bṛhatsāmnī
बृहत्सामनी bṛhatsāmanī
बृहत्सामानि bṛhatsāmāni
Instrumental बृहत्साम्ना bṛhatsāmnā
बृहत्सामभ्याम् bṛhatsāmabhyām
बृहत्सामभिः bṛhatsāmabhiḥ
Dative बृहत्साम्ने bṛhatsāmne
बृहत्सामभ्याम् bṛhatsāmabhyām
बृहत्सामभ्यः bṛhatsāmabhyaḥ
Ablative बृहत्साम्नः bṛhatsāmnaḥ
बृहत्सामभ्याम् bṛhatsāmabhyām
बृहत्सामभ्यः bṛhatsāmabhyaḥ
Genitive बृहत्साम्नः bṛhatsāmnaḥ
बृहत्साम्नोः bṛhatsāmnoḥ
बृहत्साम्नाम् bṛhatsāmnām
Locative बृहत्साम्नि bṛhatsāmni
बृहत्सामनि bṛhatsāmani
बृहत्साम्नोः bṛhatsāmnoḥ
बृहत्सामसु bṛhatsāmasu