Singular | Dual | Plural | |
Nominative |
बृहत्साम
bṛhatsāma |
बृहत्साम्नी
bṛhatsāmnī बृहत्सामनी bṛhatsāmanī |
बृहत्सामानि
bṛhatsāmāni |
Vocative |
बृहत्साम
bṛhatsāma बृहत्सामन् bṛhatsāman |
बृहत्साम्नी
bṛhatsāmnī बृहत्सामनी bṛhatsāmanī |
बृहत्सामानि
bṛhatsāmāni |
Accusative |
बृहत्साम
bṛhatsāma |
बृहत्साम्नी
bṛhatsāmnī बृहत्सामनी bṛhatsāmanī |
बृहत्सामानि
bṛhatsāmāni |
Instrumental |
बृहत्साम्ना
bṛhatsāmnā |
बृहत्सामभ्याम्
bṛhatsāmabhyām |
बृहत्सामभिः
bṛhatsāmabhiḥ |
Dative |
बृहत्साम्ने
bṛhatsāmne |
बृहत्सामभ्याम्
bṛhatsāmabhyām |
बृहत्सामभ्यः
bṛhatsāmabhyaḥ |
Ablative |
बृहत्साम्नः
bṛhatsāmnaḥ |
बृहत्सामभ्याम्
bṛhatsāmabhyām |
बृहत्सामभ्यः
bṛhatsāmabhyaḥ |
Genitive |
बृहत्साम्नः
bṛhatsāmnaḥ |
बृहत्साम्नोः
bṛhatsāmnoḥ |
बृहत्साम्नाम्
bṛhatsāmnām |
Locative |
बृहत्साम्नि
bṛhatsāmni बृहत्सामनि bṛhatsāmani |
बृहत्साम्नोः
bṛhatsāmnoḥ |
बृहत्सामसु
bṛhatsāmasu |