Herramientas de sánscrito

Declinación del sánscrito


Declinación de बृहत्सामन् bṛhatsāman, n.

Referencia(s) (en inglés): Müller p. 86, §191 - .
SingularDualPlural
Nominativo बृहत्साम bṛhatsāma
बृहत्साम्नी bṛhatsāmnī
बृहत्सामनी bṛhatsāmanī
बृहत्सामानि bṛhatsāmāni
Vocativo बृहत्साम bṛhatsāma
बृहत्सामन् bṛhatsāman
बृहत्साम्नी bṛhatsāmnī
बृहत्सामनी bṛhatsāmanī
बृहत्सामानि bṛhatsāmāni
Acusativo बृहत्साम bṛhatsāma
बृहत्साम्नी bṛhatsāmnī
बृहत्सामनी bṛhatsāmanī
बृहत्सामानि bṛhatsāmāni
Instrumental बृहत्साम्ना bṛhatsāmnā
बृहत्सामभ्याम् bṛhatsāmabhyām
बृहत्सामभिः bṛhatsāmabhiḥ
Dativo बृहत्साम्ने bṛhatsāmne
बृहत्सामभ्याम् bṛhatsāmabhyām
बृहत्सामभ्यः bṛhatsāmabhyaḥ
Ablativo बृहत्साम्नः bṛhatsāmnaḥ
बृहत्सामभ्याम् bṛhatsāmabhyām
बृहत्सामभ्यः bṛhatsāmabhyaḥ
Genitivo बृहत्साम्नः bṛhatsāmnaḥ
बृहत्साम्नोः bṛhatsāmnoḥ
बृहत्साम्नाम् bṛhatsāmnām
Locativo बृहत्साम्नि bṛhatsāmni
बृहत्सामनि bṛhatsāmani
बृहत्साम्नोः bṛhatsāmnoḥ
बृहत्सामसु bṛhatsāmasu