Sanskrit tools

Sanskrit declension


Declension of बृहत्सूर्यसिद्धान्त bṛhatsūryasiddhānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्सूर्यसिद्धान्तः bṛhatsūryasiddhāntaḥ
बृहत्सूर्यसिद्धान्तौ bṛhatsūryasiddhāntau
बृहत्सूर्यसिद्धान्ताः bṛhatsūryasiddhāntāḥ
Vocative बृहत्सूर्यसिद्धान्त bṛhatsūryasiddhānta
बृहत्सूर्यसिद्धान्तौ bṛhatsūryasiddhāntau
बृहत्सूर्यसिद्धान्ताः bṛhatsūryasiddhāntāḥ
Accusative बृहत्सूर्यसिद्धान्तम् bṛhatsūryasiddhāntam
बृहत्सूर्यसिद्धान्तौ bṛhatsūryasiddhāntau
बृहत्सूर्यसिद्धान्तान् bṛhatsūryasiddhāntān
Instrumental बृहत्सूर्यसिद्धान्तेन bṛhatsūryasiddhāntena
बृहत्सूर्यसिद्धान्ताभ्याम् bṛhatsūryasiddhāntābhyām
बृहत्सूर्यसिद्धान्तैः bṛhatsūryasiddhāntaiḥ
Dative बृहत्सूर्यसिद्धान्ताय bṛhatsūryasiddhāntāya
बृहत्सूर्यसिद्धान्ताभ्याम् bṛhatsūryasiddhāntābhyām
बृहत्सूर्यसिद्धान्तेभ्यः bṛhatsūryasiddhāntebhyaḥ
Ablative बृहत्सूर्यसिद्धान्तात् bṛhatsūryasiddhāntāt
बृहत्सूर्यसिद्धान्ताभ्याम् bṛhatsūryasiddhāntābhyām
बृहत्सूर्यसिद्धान्तेभ्यः bṛhatsūryasiddhāntebhyaḥ
Genitive बृहत्सूर्यसिद्धान्तस्य bṛhatsūryasiddhāntasya
बृहत्सूर्यसिद्धान्तयोः bṛhatsūryasiddhāntayoḥ
बृहत्सूर्यसिद्धान्तानाम् bṛhatsūryasiddhāntānām
Locative बृहत्सूर्यसिद्धान्ते bṛhatsūryasiddhānte
बृहत्सूर्यसिद्धान्तयोः bṛhatsūryasiddhāntayoḥ
बृहत्सूर्यसिद्धान्तेषु bṛhatsūryasiddhānteṣu