Herramientas de sánscrito

Declinación del sánscrito


Declinación de बृहत्सूर्यसिद्धान्त bṛhatsūryasiddhānta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बृहत्सूर्यसिद्धान्तः bṛhatsūryasiddhāntaḥ
बृहत्सूर्यसिद्धान्तौ bṛhatsūryasiddhāntau
बृहत्सूर्यसिद्धान्ताः bṛhatsūryasiddhāntāḥ
Vocativo बृहत्सूर्यसिद्धान्त bṛhatsūryasiddhānta
बृहत्सूर्यसिद्धान्तौ bṛhatsūryasiddhāntau
बृहत्सूर्यसिद्धान्ताः bṛhatsūryasiddhāntāḥ
Acusativo बृहत्सूर्यसिद्धान्तम् bṛhatsūryasiddhāntam
बृहत्सूर्यसिद्धान्तौ bṛhatsūryasiddhāntau
बृहत्सूर्यसिद्धान्तान् bṛhatsūryasiddhāntān
Instrumental बृहत्सूर्यसिद्धान्तेन bṛhatsūryasiddhāntena
बृहत्सूर्यसिद्धान्ताभ्याम् bṛhatsūryasiddhāntābhyām
बृहत्सूर्यसिद्धान्तैः bṛhatsūryasiddhāntaiḥ
Dativo बृहत्सूर्यसिद्धान्ताय bṛhatsūryasiddhāntāya
बृहत्सूर्यसिद्धान्ताभ्याम् bṛhatsūryasiddhāntābhyām
बृहत्सूर्यसिद्धान्तेभ्यः bṛhatsūryasiddhāntebhyaḥ
Ablativo बृहत्सूर्यसिद्धान्तात् bṛhatsūryasiddhāntāt
बृहत्सूर्यसिद्धान्ताभ्याम् bṛhatsūryasiddhāntābhyām
बृहत्सूर्यसिद्धान्तेभ्यः bṛhatsūryasiddhāntebhyaḥ
Genitivo बृहत्सूर्यसिद्धान्तस्य bṛhatsūryasiddhāntasya
बृहत्सूर्यसिद्धान्तयोः bṛhatsūryasiddhāntayoḥ
बृहत्सूर्यसिद्धान्तानाम् bṛhatsūryasiddhāntānām
Locativo बृहत्सूर्यसिद्धान्ते bṛhatsūryasiddhānte
बृहत्सूर्यसिद्धान्तयोः bṛhatsūryasiddhāntayoḥ
बृहत्सूर्यसिद्धान्तेषु bṛhatsūryasiddhānteṣu