| Singular | Dual | Plural |
Nominativo |
बृहत्सूर्यसिद्धान्तः
bṛhatsūryasiddhāntaḥ
|
बृहत्सूर्यसिद्धान्तौ
bṛhatsūryasiddhāntau
|
बृहत्सूर्यसिद्धान्ताः
bṛhatsūryasiddhāntāḥ
|
Vocativo |
बृहत्सूर्यसिद्धान्त
bṛhatsūryasiddhānta
|
बृहत्सूर्यसिद्धान्तौ
bṛhatsūryasiddhāntau
|
बृहत्सूर्यसिद्धान्ताः
bṛhatsūryasiddhāntāḥ
|
Acusativo |
बृहत्सूर्यसिद्धान्तम्
bṛhatsūryasiddhāntam
|
बृहत्सूर्यसिद्धान्तौ
bṛhatsūryasiddhāntau
|
बृहत्सूर्यसिद्धान्तान्
bṛhatsūryasiddhāntān
|
Instrumental |
बृहत्सूर्यसिद्धान्तेन
bṛhatsūryasiddhāntena
|
बृहत्सूर्यसिद्धान्ताभ्याम्
bṛhatsūryasiddhāntābhyām
|
बृहत्सूर्यसिद्धान्तैः
bṛhatsūryasiddhāntaiḥ
|
Dativo |
बृहत्सूर्यसिद्धान्ताय
bṛhatsūryasiddhāntāya
|
बृहत्सूर्यसिद्धान्ताभ्याम्
bṛhatsūryasiddhāntābhyām
|
बृहत्सूर्यसिद्धान्तेभ्यः
bṛhatsūryasiddhāntebhyaḥ
|
Ablativo |
बृहत्सूर्यसिद्धान्तात्
bṛhatsūryasiddhāntāt
|
बृहत्सूर्यसिद्धान्ताभ्याम्
bṛhatsūryasiddhāntābhyām
|
बृहत्सूर्यसिद्धान्तेभ्यः
bṛhatsūryasiddhāntebhyaḥ
|
Genitivo |
बृहत्सूर्यसिद्धान्तस्य
bṛhatsūryasiddhāntasya
|
बृहत्सूर्यसिद्धान्तयोः
bṛhatsūryasiddhāntayoḥ
|
बृहत्सूर्यसिद्धान्तानाम्
bṛhatsūryasiddhāntānām
|
Locativo |
बृहत्सूर्यसिद्धान्ते
bṛhatsūryasiddhānte
|
बृहत्सूर्यसिद्धान्तयोः
bṛhatsūryasiddhāntayoḥ
|
बृहत्सूर्यसिद्धान्तेषु
bṛhatsūryasiddhānteṣu
|