Sanskrit tools

Sanskrit declension


Declension of बृहत्सेना bṛhatsenā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहत्सेना bṛhatsenā
बृहत्सेने bṛhatsene
बृहत्सेनाः bṛhatsenāḥ
Vocative बृहत्सेने bṛhatsene
बृहत्सेने bṛhatsene
बृहत्सेनाः bṛhatsenāḥ
Accusative बृहत्सेनाम् bṛhatsenām
बृहत्सेने bṛhatsene
बृहत्सेनाः bṛhatsenāḥ
Instrumental बृहत्सेनया bṛhatsenayā
बृहत्सेनाभ्याम् bṛhatsenābhyām
बृहत्सेनाभिः bṛhatsenābhiḥ
Dative बृहत्सेनायै bṛhatsenāyai
बृहत्सेनाभ्याम् bṛhatsenābhyām
बृहत्सेनाभ्यः bṛhatsenābhyaḥ
Ablative बृहत्सेनायाः bṛhatsenāyāḥ
बृहत्सेनाभ्याम् bṛhatsenābhyām
बृहत्सेनाभ्यः bṛhatsenābhyaḥ
Genitive बृहत्सेनायाः bṛhatsenāyāḥ
बृहत्सेनयोः bṛhatsenayoḥ
बृहत्सेनानाम् bṛhatsenānām
Locative बृहत्सेनायाम् bṛhatsenāyām
बृहत्सेनयोः bṛhatsenayoḥ
बृहत्सेनासु bṛhatsenāsu