| Singular | Dual | Plural |
Nominativo |
बृहत्सेना
bṛhatsenā
|
बृहत्सेने
bṛhatsene
|
बृहत्सेनाः
bṛhatsenāḥ
|
Vocativo |
बृहत्सेने
bṛhatsene
|
बृहत्सेने
bṛhatsene
|
बृहत्सेनाः
bṛhatsenāḥ
|
Acusativo |
बृहत्सेनाम्
bṛhatsenām
|
बृहत्सेने
bṛhatsene
|
बृहत्सेनाः
bṛhatsenāḥ
|
Instrumental |
बृहत्सेनया
bṛhatsenayā
|
बृहत्सेनाभ्याम्
bṛhatsenābhyām
|
बृहत्सेनाभिः
bṛhatsenābhiḥ
|
Dativo |
बृहत्सेनायै
bṛhatsenāyai
|
बृहत्सेनाभ्याम्
bṛhatsenābhyām
|
बृहत्सेनाभ्यः
bṛhatsenābhyaḥ
|
Ablativo |
बृहत्सेनायाः
bṛhatsenāyāḥ
|
बृहत्सेनाभ्याम्
bṛhatsenābhyām
|
बृहत्सेनाभ्यः
bṛhatsenābhyaḥ
|
Genitivo |
बृहत्सेनायाः
bṛhatsenāyāḥ
|
बृहत्सेनयोः
bṛhatsenayoḥ
|
बृहत्सेनानाम्
bṛhatsenānām
|
Locativo |
बृहत्सेनायाम्
bṛhatsenāyām
|
बृहत्सेनयोः
bṛhatsenayoḥ
|
बृहत्सेनासु
bṛhatsenāsu
|