Singular | Dual | Plural | |
Nominative |
बृहतिका
bṛhatikā |
बृहतिके
bṛhatike |
बृहतिकाः
bṛhatikāḥ |
Vocative |
बृहतिके
bṛhatike |
बृहतिके
bṛhatike |
बृहतिकाः
bṛhatikāḥ |
Accusative |
बृहतिकाम्
bṛhatikām |
बृहतिके
bṛhatike |
बृहतिकाः
bṛhatikāḥ |
Instrumental |
बृहतिकया
bṛhatikayā |
बृहतिकाभ्याम्
bṛhatikābhyām |
बृहतिकाभिः
bṛhatikābhiḥ |
Dative |
बृहतिकायै
bṛhatikāyai |
बृहतिकाभ्याम्
bṛhatikābhyām |
बृहतिकाभ्यः
bṛhatikābhyaḥ |
Ablative |
बृहतिकायाः
bṛhatikāyāḥ |
बृहतिकाभ्याम्
bṛhatikābhyām |
बृहतिकाभ्यः
bṛhatikābhyaḥ |
Genitive |
बृहतिकायाः
bṛhatikāyāḥ |
बृहतिकयोः
bṛhatikayoḥ |
बृहतिकानाम्
bṛhatikānām |
Locative |
बृहतिकायाम्
bṛhatikāyām |
बृहतिकयोः
bṛhatikayoḥ |
बृहतिकासु
bṛhatikāsu |