Sanskrit tools

Sanskrit declension


Declension of बृहतिका bṛhatikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहतिका bṛhatikā
बृहतिके bṛhatike
बृहतिकाः bṛhatikāḥ
Vocative बृहतिके bṛhatike
बृहतिके bṛhatike
बृहतिकाः bṛhatikāḥ
Accusative बृहतिकाम् bṛhatikām
बृहतिके bṛhatike
बृहतिकाः bṛhatikāḥ
Instrumental बृहतिकया bṛhatikayā
बृहतिकाभ्याम् bṛhatikābhyām
बृहतिकाभिः bṛhatikābhiḥ
Dative बृहतिकायै bṛhatikāyai
बृहतिकाभ्याम् bṛhatikābhyām
बृहतिकाभ्यः bṛhatikābhyaḥ
Ablative बृहतिकायाः bṛhatikāyāḥ
बृहतिकाभ्याम् bṛhatikābhyām
बृहतिकाभ्यः bṛhatikābhyaḥ
Genitive बृहतिकायाः bṛhatikāyāḥ
बृहतिकयोः bṛhatikayoḥ
बृहतिकानाम् bṛhatikānām
Locative बृहतिकायाम् bṛhatikāyām
बृहतिकयोः bṛhatikayoḥ
बृहतिकासु bṛhatikāsu