Singular | Dual | Plural | |
Nominativo |
बृहतिका
bṛhatikā |
बृहतिके
bṛhatike |
बृहतिकाः
bṛhatikāḥ |
Vocativo |
बृहतिके
bṛhatike |
बृहतिके
bṛhatike |
बृहतिकाः
bṛhatikāḥ |
Acusativo |
बृहतिकाम्
bṛhatikām |
बृहतिके
bṛhatike |
बृहतिकाः
bṛhatikāḥ |
Instrumental |
बृहतिकया
bṛhatikayā |
बृहतिकाभ्याम्
bṛhatikābhyām |
बृहतिकाभिः
bṛhatikābhiḥ |
Dativo |
बृहतिकायै
bṛhatikāyai |
बृहतिकाभ्याम्
bṛhatikābhyām |
बृहतिकाभ्यः
bṛhatikābhyaḥ |
Ablativo |
बृहतिकायाः
bṛhatikāyāḥ |
बृहतिकाभ्याम्
bṛhatikābhyām |
बृहतिकाभ्यः
bṛhatikābhyaḥ |
Genitivo |
बृहतिकायाः
bṛhatikāyāḥ |
बृहतिकयोः
bṛhatikayoḥ |
बृहतिकानाम्
bṛhatikānām |
Locativo |
बृहतिकायाम्
bṛhatikāyām |
बृहतिकयोः
bṛhatikayoḥ |
बृहतिकासु
bṛhatikāsu |