Sanskrit tools

Sanskrit declension


Declension of बृहती bṛhatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बृहती bṛhatī
बृहत्यौ bṛhatyau
बृहत्यः bṛhatyaḥ
Vocative बृहति bṛhati
बृहत्यौ bṛhatyau
बृहत्यः bṛhatyaḥ
Accusative बृहतीम् bṛhatīm
बृहत्यौ bṛhatyau
बृहतीः bṛhatīḥ
Instrumental बृहत्या bṛhatyā
बृहतीभ्याम् bṛhatībhyām
बृहतीभिः bṛhatībhiḥ
Dative बृहत्यै bṛhatyai
बृहतीभ्याम् bṛhatībhyām
बृहतीभ्यः bṛhatībhyaḥ
Ablative बृहत्याः bṛhatyāḥ
बृहतीभ्याम् bṛhatībhyām
बृहतीभ्यः bṛhatībhyaḥ
Genitive बृहत्याः bṛhatyāḥ
बृहत्योः bṛhatyoḥ
बृहतीनाम् bṛhatīnām
Locative बृहत्याम् bṛhatyām
बृहत्योः bṛhatyoḥ
बृहतीषु bṛhatīṣu