Singular | Dual | Plural | |
Nominative |
बृहती
bṛhatī |
बृहत्यौ
bṛhatyau |
बृहत्यः
bṛhatyaḥ |
Vocative |
बृहति
bṛhati |
बृहत्यौ
bṛhatyau |
बृहत्यः
bṛhatyaḥ |
Accusative |
बृहतीम्
bṛhatīm |
बृहत्यौ
bṛhatyau |
बृहतीः
bṛhatīḥ |
Instrumental |
बृहत्या
bṛhatyā |
बृहतीभ्याम्
bṛhatībhyām |
बृहतीभिः
bṛhatībhiḥ |
Dative |
बृहत्यै
bṛhatyai |
बृहतीभ्याम्
bṛhatībhyām |
बृहतीभ्यः
bṛhatībhyaḥ |
Ablative |
बृहत्याः
bṛhatyāḥ |
बृहतीभ्याम्
bṛhatībhyām |
बृहतीभ्यः
bṛhatībhyaḥ |
Genitive |
बृहत्याः
bṛhatyāḥ |
बृहत्योः
bṛhatyoḥ |
बृहतीनाम्
bṛhatīnām |
Locative |
बृहत्याम्
bṛhatyām |
बृहत्योः
bṛhatyoḥ |
बृहतीषु
bṛhatīṣu |