Sanskrit tools

Sanskrit declension


Declension of बृहतीकल्प bṛhatīkalpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहतीकल्पः bṛhatīkalpaḥ
बृहतीकल्पौ bṛhatīkalpau
बृहतीकल्पाः bṛhatīkalpāḥ
Vocative बृहतीकल्प bṛhatīkalpa
बृहतीकल्पौ bṛhatīkalpau
बृहतीकल्पाः bṛhatīkalpāḥ
Accusative बृहतीकल्पम् bṛhatīkalpam
बृहतीकल्पौ bṛhatīkalpau
बृहतीकल्पान् bṛhatīkalpān
Instrumental बृहतीकल्पेन bṛhatīkalpena
बृहतीकल्पाभ्याम् bṛhatīkalpābhyām
बृहतीकल्पैः bṛhatīkalpaiḥ
Dative बृहतीकल्पाय bṛhatīkalpāya
बृहतीकल्पाभ्याम् bṛhatīkalpābhyām
बृहतीकल्पेभ्यः bṛhatīkalpebhyaḥ
Ablative बृहतीकल्पात् bṛhatīkalpāt
बृहतीकल्पाभ्याम् bṛhatīkalpābhyām
बृहतीकल्पेभ्यः bṛhatīkalpebhyaḥ
Genitive बृहतीकल्पस्य bṛhatīkalpasya
बृहतीकल्पयोः bṛhatīkalpayoḥ
बृहतीकल्पानाम् bṛhatīkalpānām
Locative बृहतीकल्पे bṛhatīkalpe
बृहतीकल्पयोः bṛhatīkalpayoḥ
बृहतीकल्पेषु bṛhatīkalpeṣu