| Singular | Dual | Plural |
Nominativo |
बृहतीकल्पः
bṛhatīkalpaḥ
|
बृहतीकल्पौ
bṛhatīkalpau
|
बृहतीकल्पाः
bṛhatīkalpāḥ
|
Vocativo |
बृहतीकल्प
bṛhatīkalpa
|
बृहतीकल्पौ
bṛhatīkalpau
|
बृहतीकल्पाः
bṛhatīkalpāḥ
|
Acusativo |
बृहतीकल्पम्
bṛhatīkalpam
|
बृहतीकल्पौ
bṛhatīkalpau
|
बृहतीकल्पान्
bṛhatīkalpān
|
Instrumental |
बृहतीकल्पेन
bṛhatīkalpena
|
बृहतीकल्पाभ्याम्
bṛhatīkalpābhyām
|
बृहतीकल्पैः
bṛhatīkalpaiḥ
|
Dativo |
बृहतीकल्पाय
bṛhatīkalpāya
|
बृहतीकल्पाभ्याम्
bṛhatīkalpābhyām
|
बृहतीकल्पेभ्यः
bṛhatīkalpebhyaḥ
|
Ablativo |
बृहतीकल्पात्
bṛhatīkalpāt
|
बृहतीकल्पाभ्याम्
bṛhatīkalpābhyām
|
बृहतीकल्पेभ्यः
bṛhatīkalpebhyaḥ
|
Genitivo |
बृहतीकल्पस्य
bṛhatīkalpasya
|
बृहतीकल्पयोः
bṛhatīkalpayoḥ
|
बृहतीकल्पानाम्
bṛhatīkalpānām
|
Locativo |
बृहतीकल्पे
bṛhatīkalpe
|
बृहतीकल्पयोः
bṛhatīkalpayoḥ
|
बृहतीकल्पेषु
bṛhatīkalpeṣu
|