| Singular | Dual | Plural |
Nominative |
बृहतीपतिः
bṛhatīpatiḥ
|
बृहतीपती
bṛhatīpatī
|
बृहतीपतयः
bṛhatīpatayaḥ
|
Vocative |
बृहतीपते
bṛhatīpate
|
बृहतीपती
bṛhatīpatī
|
बृहतीपतयः
bṛhatīpatayaḥ
|
Accusative |
बृहतीपतिम्
bṛhatīpatim
|
बृहतीपती
bṛhatīpatī
|
बृहतीपतीन्
bṛhatīpatīn
|
Instrumental |
बृहतीपतिना
bṛhatīpatinā
|
बृहतीपतिभ्याम्
bṛhatīpatibhyām
|
बृहतीपतिभिः
bṛhatīpatibhiḥ
|
Dative |
बृहतीपतये
bṛhatīpataye
|
बृहतीपतिभ्याम्
bṛhatīpatibhyām
|
बृहतीपतिभ्यः
bṛhatīpatibhyaḥ
|
Ablative |
बृहतीपतेः
bṛhatīpateḥ
|
बृहतीपतिभ्याम्
bṛhatīpatibhyām
|
बृहतीपतिभ्यः
bṛhatīpatibhyaḥ
|
Genitive |
बृहतीपतेः
bṛhatīpateḥ
|
बृहतीपत्योः
bṛhatīpatyoḥ
|
बृहतीपतीनाम्
bṛhatīpatīnām
|
Locative |
बृहतीपतौ
bṛhatīpatau
|
बृहतीपत्योः
bṛhatīpatyoḥ
|
बृहतीपतिषु
bṛhatīpatiṣu
|