| Singular | Dual | Plural |
Nominativo |
बृहतीपतिः
bṛhatīpatiḥ
|
बृहतीपती
bṛhatīpatī
|
बृहतीपतयः
bṛhatīpatayaḥ
|
Vocativo |
बृहतीपते
bṛhatīpate
|
बृहतीपती
bṛhatīpatī
|
बृहतीपतयः
bṛhatīpatayaḥ
|
Acusativo |
बृहतीपतिम्
bṛhatīpatim
|
बृहतीपती
bṛhatīpatī
|
बृहतीपतीन्
bṛhatīpatīn
|
Instrumental |
बृहतीपतिना
bṛhatīpatinā
|
बृहतीपतिभ्याम्
bṛhatīpatibhyām
|
बृहतीपतिभिः
bṛhatīpatibhiḥ
|
Dativo |
बृहतीपतये
bṛhatīpataye
|
बृहतीपतिभ्याम्
bṛhatīpatibhyām
|
बृहतीपतिभ्यः
bṛhatīpatibhyaḥ
|
Ablativo |
बृहतीपतेः
bṛhatīpateḥ
|
बृहतीपतिभ्याम्
bṛhatīpatibhyām
|
बृहतीपतिभ्यः
bṛhatīpatibhyaḥ
|
Genitivo |
बृहतीपतेः
bṛhatīpateḥ
|
बृहतीपत्योः
bṛhatīpatyoḥ
|
बृहतीपतीनाम्
bṛhatīpatīnām
|
Locativo |
बृहतीपतौ
bṛhatīpatau
|
बृहतीपत्योः
bṛhatīpatyoḥ
|
बृहतीपतिषु
bṛhatīpatiṣu
|