| Singular | Dual | Plural |
Nominative |
बृहतीषष्ठी
bṛhatīṣaṣṭhī
|
बृहतीषष्ठ्यौ
bṛhatīṣaṣṭhyau
|
बृहतीषष्ठ्यः
bṛhatīṣaṣṭhyaḥ
|
Vocative |
बृहतीषष्ठि
bṛhatīṣaṣṭhi
|
बृहतीषष्ठ्यौ
bṛhatīṣaṣṭhyau
|
बृहतीषष्ठ्यः
bṛhatīṣaṣṭhyaḥ
|
Accusative |
बृहतीषष्ठीम्
bṛhatīṣaṣṭhīm
|
बृहतीषष्ठ्यौ
bṛhatīṣaṣṭhyau
|
बृहतीषष्ठीः
bṛhatīṣaṣṭhīḥ
|
Instrumental |
बृहतीषष्ठ्या
bṛhatīṣaṣṭhyā
|
बृहतीषष्ठीभ्याम्
bṛhatīṣaṣṭhībhyām
|
बृहतीषष्ठीभिः
bṛhatīṣaṣṭhībhiḥ
|
Dative |
बृहतीषष्ठ्यै
bṛhatīṣaṣṭhyai
|
बृहतीषष्ठीभ्याम्
bṛhatīṣaṣṭhībhyām
|
बृहतीषष्ठीभ्यः
bṛhatīṣaṣṭhībhyaḥ
|
Ablative |
बृहतीषष्ठ्याः
bṛhatīṣaṣṭhyāḥ
|
बृहतीषष्ठीभ्याम्
bṛhatīṣaṣṭhībhyām
|
बृहतीषष्ठीभ्यः
bṛhatīṣaṣṭhībhyaḥ
|
Genitive |
बृहतीषष्ठ्याः
bṛhatīṣaṣṭhyāḥ
|
बृहतीषष्ठ्योः
bṛhatīṣaṣṭhyoḥ
|
बृहतीषष्ठीनाम्
bṛhatīṣaṣṭhīnām
|
Locative |
बृहतीषष्ठ्याम्
bṛhatīṣaṣṭhyām
|
बृहतीषष्ठ्योः
bṛhatīṣaṣṭhyoḥ
|
बृहतीषष्ठीषु
bṛhatīṣaṣṭhīṣu
|