Sanskrit tools

Sanskrit declension


Declension of बृहतीषष्ठी bṛhatīṣaṣṭhī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बृहतीषष्ठी bṛhatīṣaṣṭhī
बृहतीषष्ठ्यौ bṛhatīṣaṣṭhyau
बृहतीषष्ठ्यः bṛhatīṣaṣṭhyaḥ
Vocative बृहतीषष्ठि bṛhatīṣaṣṭhi
बृहतीषष्ठ्यौ bṛhatīṣaṣṭhyau
बृहतीषष्ठ्यः bṛhatīṣaṣṭhyaḥ
Accusative बृहतीषष्ठीम् bṛhatīṣaṣṭhīm
बृहतीषष्ठ्यौ bṛhatīṣaṣṭhyau
बृहतीषष्ठीः bṛhatīṣaṣṭhīḥ
Instrumental बृहतीषष्ठ्या bṛhatīṣaṣṭhyā
बृहतीषष्ठीभ्याम् bṛhatīṣaṣṭhībhyām
बृहतीषष्ठीभिः bṛhatīṣaṣṭhībhiḥ
Dative बृहतीषष्ठ्यै bṛhatīṣaṣṭhyai
बृहतीषष्ठीभ्याम् bṛhatīṣaṣṭhībhyām
बृहतीषष्ठीभ्यः bṛhatīṣaṣṭhībhyaḥ
Ablative बृहतीषष्ठ्याः bṛhatīṣaṣṭhyāḥ
बृहतीषष्ठीभ्याम् bṛhatīṣaṣṭhībhyām
बृहतीषष्ठीभ्यः bṛhatīṣaṣṭhībhyaḥ
Genitive बृहतीषष्ठ्याः bṛhatīṣaṣṭhyāḥ
बृहतीषष्ठ्योः bṛhatīṣaṣṭhyoḥ
बृहतीषष्ठीनाम् bṛhatīṣaṣṭhīnām
Locative बृहतीषष्ठ्याम् bṛhatīṣaṣṭhyām
बृहतीषष्ठ्योः bṛhatīṣaṣṭhyoḥ
बृहतीषष्ठीषु bṛhatīṣaṣṭhīṣu