Sanskrit tools

Sanskrit declension


Declension of बृहतीसहस्र bṛhatīsahasra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहतीसहस्रम् bṛhatīsahasram
बृहतीसहस्रे bṛhatīsahasre
बृहतीसहस्राणि bṛhatīsahasrāṇi
Vocative बृहतीसहस्र bṛhatīsahasra
बृहतीसहस्रे bṛhatīsahasre
बृहतीसहस्राणि bṛhatīsahasrāṇi
Accusative बृहतीसहस्रम् bṛhatīsahasram
बृहतीसहस्रे bṛhatīsahasre
बृहतीसहस्राणि bṛhatīsahasrāṇi
Instrumental बृहतीसहस्रेण bṛhatīsahasreṇa
बृहतीसहस्राभ्याम् bṛhatīsahasrābhyām
बृहतीसहस्रैः bṛhatīsahasraiḥ
Dative बृहतीसहस्राय bṛhatīsahasrāya
बृहतीसहस्राभ्याम् bṛhatīsahasrābhyām
बृहतीसहस्रेभ्यः bṛhatīsahasrebhyaḥ
Ablative बृहतीसहस्रात् bṛhatīsahasrāt
बृहतीसहस्राभ्याम् bṛhatīsahasrābhyām
बृहतीसहस्रेभ्यः bṛhatīsahasrebhyaḥ
Genitive बृहतीसहस्रस्य bṛhatīsahasrasya
बृहतीसहस्रयोः bṛhatīsahasrayoḥ
बृहतीसहस्राणाम् bṛhatīsahasrāṇām
Locative बृहतीसहस्रे bṛhatīsahasre
बृहतीसहस्रयोः bṛhatīsahasrayoḥ
बृहतीसहस्रेषु bṛhatīsahasreṣu