| Singular | Dual | Plural |
Nominative |
बृहतीसहस्रम्
bṛhatīsahasram
|
बृहतीसहस्रे
bṛhatīsahasre
|
बृहतीसहस्राणि
bṛhatīsahasrāṇi
|
Vocative |
बृहतीसहस्र
bṛhatīsahasra
|
बृहतीसहस्रे
bṛhatīsahasre
|
बृहतीसहस्राणि
bṛhatīsahasrāṇi
|
Accusative |
बृहतीसहस्रम्
bṛhatīsahasram
|
बृहतीसहस्रे
bṛhatīsahasre
|
बृहतीसहस्राणि
bṛhatīsahasrāṇi
|
Instrumental |
बृहतीसहस्रेण
bṛhatīsahasreṇa
|
बृहतीसहस्राभ्याम्
bṛhatīsahasrābhyām
|
बृहतीसहस्रैः
bṛhatīsahasraiḥ
|
Dative |
बृहतीसहस्राय
bṛhatīsahasrāya
|
बृहतीसहस्राभ्याम्
bṛhatīsahasrābhyām
|
बृहतीसहस्रेभ्यः
bṛhatīsahasrebhyaḥ
|
Ablative |
बृहतीसहस्रात्
bṛhatīsahasrāt
|
बृहतीसहस्राभ्याम्
bṛhatīsahasrābhyām
|
बृहतीसहस्रेभ्यः
bṛhatīsahasrebhyaḥ
|
Genitive |
बृहतीसहस्रस्य
bṛhatīsahasrasya
|
बृहतीसहस्रयोः
bṛhatīsahasrayoḥ
|
बृहतीसहस्राणाम्
bṛhatīsahasrāṇām
|
Locative |
बृहतीसहस्रे
bṛhatīsahasre
|
बृहतीसहस्रयोः
bṛhatīsahasrayoḥ
|
बृहतीसहस्रेषु
bṛhatīsahasreṣu
|