| Singular | Dual | Plural |
Nominativo |
बृहतीसहस्रम्
bṛhatīsahasram
|
बृहतीसहस्रे
bṛhatīsahasre
|
बृहतीसहस्राणि
bṛhatīsahasrāṇi
|
Vocativo |
बृहतीसहस्र
bṛhatīsahasra
|
बृहतीसहस्रे
bṛhatīsahasre
|
बृहतीसहस्राणि
bṛhatīsahasrāṇi
|
Acusativo |
बृहतीसहस्रम्
bṛhatīsahasram
|
बृहतीसहस्रे
bṛhatīsahasre
|
बृहतीसहस्राणि
bṛhatīsahasrāṇi
|
Instrumental |
बृहतीसहस्रेण
bṛhatīsahasreṇa
|
बृहतीसहस्राभ्याम्
bṛhatīsahasrābhyām
|
बृहतीसहस्रैः
bṛhatīsahasraiḥ
|
Dativo |
बृहतीसहस्राय
bṛhatīsahasrāya
|
बृहतीसहस्राभ्याम्
bṛhatīsahasrābhyām
|
बृहतीसहस्रेभ्यः
bṛhatīsahasrebhyaḥ
|
Ablativo |
बृहतीसहस्रात्
bṛhatīsahasrāt
|
बृहतीसहस्राभ्याम्
bṛhatīsahasrābhyām
|
बृहतीसहस्रेभ्यः
bṛhatīsahasrebhyaḥ
|
Genitivo |
बृहतीसहस्रस्य
bṛhatīsahasrasya
|
बृहतीसहस्रयोः
bṛhatīsahasrayoḥ
|
बृहतीसहस्राणाम्
bṛhatīsahasrāṇām
|
Locativo |
बृहतीसहस्रे
bṛhatīsahasre
|
बृहतीसहस्रयोः
bṛhatīsahasrayoḥ
|
बृहतीसहस्रेषु
bṛhatīsahasreṣu
|