Singular | Dual | Plural | |
Nominative |
बृहतीकः
bṛhatīkaḥ |
बृहतीकौ
bṛhatīkau |
बृहतीकाः
bṛhatīkāḥ |
Vocative |
बृहतीक
bṛhatīka |
बृहतीकौ
bṛhatīkau |
बृहतीकाः
bṛhatīkāḥ |
Accusative |
बृहतीकम्
bṛhatīkam |
बृहतीकौ
bṛhatīkau |
बृहतीकान्
bṛhatīkān |
Instrumental |
बृहतीकेन
bṛhatīkena |
बृहतीकाभ्याम्
bṛhatīkābhyām |
बृहतीकैः
bṛhatīkaiḥ |
Dative |
बृहतीकाय
bṛhatīkāya |
बृहतीकाभ्याम्
bṛhatīkābhyām |
बृहतीकेभ्यः
bṛhatīkebhyaḥ |
Ablative |
बृहतीकात्
bṛhatīkāt |
बृहतीकाभ्याम्
bṛhatīkābhyām |
बृहतीकेभ्यः
bṛhatīkebhyaḥ |
Genitive |
बृहतीकस्य
bṛhatīkasya |
बृहतीकयोः
bṛhatīkayoḥ |
बृहतीकानाम्
bṛhatīkānām |
Locative |
बृहतीके
bṛhatīke |
बृहतीकयोः
bṛhatīkayoḥ |
बृहतीकेषु
bṛhatīkeṣu |