Herramientas de sánscrito

Declinación del sánscrito


Declinación de बृहतीक bṛhatīka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बृहतीकः bṛhatīkaḥ
बृहतीकौ bṛhatīkau
बृहतीकाः bṛhatīkāḥ
Vocativo बृहतीक bṛhatīka
बृहतीकौ bṛhatīkau
बृहतीकाः bṛhatīkāḥ
Acusativo बृहतीकम् bṛhatīkam
बृहतीकौ bṛhatīkau
बृहतीकान् bṛhatīkān
Instrumental बृहतीकेन bṛhatīkena
बृहतीकाभ्याम् bṛhatīkābhyām
बृहतीकैः bṛhatīkaiḥ
Dativo बृहतीकाय bṛhatīkāya
बृहतीकाभ्याम् bṛhatīkābhyām
बृहतीकेभ्यः bṛhatīkebhyaḥ
Ablativo बृहतीकात् bṛhatīkāt
बृहतीकाभ्याम् bṛhatīkābhyām
बृहतीकेभ्यः bṛhatīkebhyaḥ
Genitivo बृहतीकस्य bṛhatīkasya
बृहतीकयोः bṛhatīkayoḥ
बृहतीकानाम् bṛhatīkānām
Locativo बृहतीके bṛhatīke
बृहतीकयोः bṛhatīkayoḥ
बृहतीकेषु bṛhatīkeṣu