Singular | Dual | Plural | |
Nominative |
बृहतीका
bṛhatīkā |
बृहतीके
bṛhatīke |
बृहतीकाः
bṛhatīkāḥ |
Vocative |
बृहतीके
bṛhatīke |
बृहतीके
bṛhatīke |
बृहतीकाः
bṛhatīkāḥ |
Accusative |
बृहतीकाम्
bṛhatīkām |
बृहतीके
bṛhatīke |
बृहतीकाः
bṛhatīkāḥ |
Instrumental |
बृहतीकया
bṛhatīkayā |
बृहतीकाभ्याम्
bṛhatīkābhyām |
बृहतीकाभिः
bṛhatīkābhiḥ |
Dative |
बृहतीकायै
bṛhatīkāyai |
बृहतीकाभ्याम्
bṛhatīkābhyām |
बृहतीकाभ्यः
bṛhatīkābhyaḥ |
Ablative |
बृहतीकायाः
bṛhatīkāyāḥ |
बृहतीकाभ्याम्
bṛhatīkābhyām |
बृहतीकाभ्यः
bṛhatīkābhyaḥ |
Genitive |
बृहतीकायाः
bṛhatīkāyāḥ |
बृहतीकयोः
bṛhatīkayoḥ |
बृहतीकानाम्
bṛhatīkānām |
Locative |
बृहतीकायाम्
bṛhatīkāyām |
बृहतीकयोः
bṛhatīkayoḥ |
बृहतीकासु
bṛhatīkāsu |