Sanskrit tools

Sanskrit declension


Declension of बृहतीका bṛhatīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहतीका bṛhatīkā
बृहतीके bṛhatīke
बृहतीकाः bṛhatīkāḥ
Vocative बृहतीके bṛhatīke
बृहतीके bṛhatīke
बृहतीकाः bṛhatīkāḥ
Accusative बृहतीकाम् bṛhatīkām
बृहतीके bṛhatīke
बृहतीकाः bṛhatīkāḥ
Instrumental बृहतीकया bṛhatīkayā
बृहतीकाभ्याम् bṛhatīkābhyām
बृहतीकाभिः bṛhatīkābhiḥ
Dative बृहतीकायै bṛhatīkāyai
बृहतीकाभ्याम् bṛhatīkābhyām
बृहतीकाभ्यः bṛhatīkābhyaḥ
Ablative बृहतीकायाः bṛhatīkāyāḥ
बृहतीकाभ्याम् bṛhatīkābhyām
बृहतीकाभ्यः bṛhatīkābhyaḥ
Genitive बृहतीकायाः bṛhatīkāyāḥ
बृहतीकयोः bṛhatīkayoḥ
बृहतीकानाम् bṛhatīkānām
Locative बृहतीकायाम् bṛhatīkāyām
बृहतीकयोः bṛhatīkayoḥ
बृहतीकासु bṛhatīkāsu