Singular | Dual | Plural | |
Nominativo |
बृहतीका
bṛhatīkā |
बृहतीके
bṛhatīke |
बृहतीकाः
bṛhatīkāḥ |
Vocativo |
बृहतीके
bṛhatīke |
बृहतीके
bṛhatīke |
बृहतीकाः
bṛhatīkāḥ |
Acusativo |
बृहतीकाम्
bṛhatīkām |
बृहतीके
bṛhatīke |
बृहतीकाः
bṛhatīkāḥ |
Instrumental |
बृहतीकया
bṛhatīkayā |
बृहतीकाभ्याम्
bṛhatīkābhyām |
बृहतीकाभिः
bṛhatīkābhiḥ |
Dativo |
बृहतीकायै
bṛhatīkāyai |
बृहतीकाभ्याम्
bṛhatīkābhyām |
बृहतीकाभ्यः
bṛhatīkābhyaḥ |
Ablativo |
बृहतीकायाः
bṛhatīkāyāḥ |
बृहतीकाभ्याम्
bṛhatīkābhyām |
बृहतीकाभ्यः
bṛhatīkābhyaḥ |
Genitivo |
बृहतीकायाः
bṛhatīkāyāḥ |
बृहतीकयोः
bṛhatīkayoḥ |
बृहतीकानाम्
bṛhatīkānām |
Locativo |
बृहतीकायाम्
bṛhatīkāyām |
बृहतीकयोः
bṛhatīkayoḥ |
बृहतीकासु
bṛhatīkāsu |