Sanskrit tools

Sanskrit declension


Declension of बृहदत्रि bṛhadatri, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदत्रिः bṛhadatriḥ
बृहदत्री bṛhadatrī
बृहदत्रयः bṛhadatrayaḥ
Vocative बृहदत्रे bṛhadatre
बृहदत्री bṛhadatrī
बृहदत्रयः bṛhadatrayaḥ
Accusative बृहदत्रिम् bṛhadatrim
बृहदत्री bṛhadatrī
बृहदत्रीन् bṛhadatrīn
Instrumental बृहदत्रिणा bṛhadatriṇā
बृहदत्रिभ्याम् bṛhadatribhyām
बृहदत्रिभिः bṛhadatribhiḥ
Dative बृहदत्रये bṛhadatraye
बृहदत्रिभ्याम् bṛhadatribhyām
बृहदत्रिभ्यः bṛhadatribhyaḥ
Ablative बृहदत्रेः bṛhadatreḥ
बृहदत्रिभ्याम् bṛhadatribhyām
बृहदत्रिभ्यः bṛhadatribhyaḥ
Genitive बृहदत्रेः bṛhadatreḥ
बृहदत्र्योः bṛhadatryoḥ
बृहदत्रीणाम् bṛhadatrīṇām
Locative बृहदत्रौ bṛhadatrau
बृहदत्र्योः bṛhadatryoḥ
बृहदत्रिषु bṛhadatriṣu