| Singular | Dual | Plural |
Nominative |
बृहदत्रिः
bṛhadatriḥ
|
बृहदत्री
bṛhadatrī
|
बृहदत्रयः
bṛhadatrayaḥ
|
Vocative |
बृहदत्रे
bṛhadatre
|
बृहदत्री
bṛhadatrī
|
बृहदत्रयः
bṛhadatrayaḥ
|
Accusative |
बृहदत्रिम्
bṛhadatrim
|
बृहदत्री
bṛhadatrī
|
बृहदत्रीन्
bṛhadatrīn
|
Instrumental |
बृहदत्रिणा
bṛhadatriṇā
|
बृहदत्रिभ्याम्
bṛhadatribhyām
|
बृहदत्रिभिः
bṛhadatribhiḥ
|
Dative |
बृहदत्रये
bṛhadatraye
|
बृहदत्रिभ्याम्
bṛhadatribhyām
|
बृहदत्रिभ्यः
bṛhadatribhyaḥ
|
Ablative |
बृहदत्रेः
bṛhadatreḥ
|
बृहदत्रिभ्याम्
bṛhadatribhyām
|
बृहदत्रिभ्यः
bṛhadatribhyaḥ
|
Genitive |
बृहदत्रेः
bṛhadatreḥ
|
बृहदत्र्योः
bṛhadatryoḥ
|
बृहदत्रीणाम्
bṛhadatrīṇām
|
Locative |
बृहदत्रौ
bṛhadatrau
|
बृहदत्र्योः
bṛhadatryoḥ
|
बृहदत्रिषु
bṛhadatriṣu
|