| Singular | Dual | Plural |
Nominativo |
बृहदत्रिः
bṛhadatriḥ
|
बृहदत्री
bṛhadatrī
|
बृहदत्रयः
bṛhadatrayaḥ
|
Vocativo |
बृहदत्रे
bṛhadatre
|
बृहदत्री
bṛhadatrī
|
बृहदत्रयः
bṛhadatrayaḥ
|
Acusativo |
बृहदत्रिम्
bṛhadatrim
|
बृहदत्री
bṛhadatrī
|
बृहदत्रीन्
bṛhadatrīn
|
Instrumental |
बृहदत्रिणा
bṛhadatriṇā
|
बृहदत्रिभ्याम्
bṛhadatribhyām
|
बृहदत्रिभिः
bṛhadatribhiḥ
|
Dativo |
बृहदत्रये
bṛhadatraye
|
बृहदत्रिभ्याम्
bṛhadatribhyām
|
बृहदत्रिभ्यः
bṛhadatribhyaḥ
|
Ablativo |
बृहदत्रेः
bṛhadatreḥ
|
बृहदत्रिभ्याम्
bṛhadatribhyām
|
बृहदत्रिभ्यः
bṛhadatribhyaḥ
|
Genitivo |
बृहदत्रेः
bṛhadatreḥ
|
बृहदत्र्योः
bṛhadatryoḥ
|
बृहदत्रीणाम्
bṛhadatrīṇām
|
Locativo |
बृहदत्रौ
bṛhadatrau
|
बृहदत्र्योः
bṛhadatryoḥ
|
बृहदत्रिषु
bṛhadatriṣu
|