Sanskrit tools

Sanskrit declension


Declension of बृहदनीका bṛhadanīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदनीका bṛhadanīkā
बृहदनीके bṛhadanīke
बृहदनीकाः bṛhadanīkāḥ
Vocative बृहदनीके bṛhadanīke
बृहदनीके bṛhadanīke
बृहदनीकाः bṛhadanīkāḥ
Accusative बृहदनीकाम् bṛhadanīkām
बृहदनीके bṛhadanīke
बृहदनीकाः bṛhadanīkāḥ
Instrumental बृहदनीकया bṛhadanīkayā
बृहदनीकाभ्याम् bṛhadanīkābhyām
बृहदनीकाभिः bṛhadanīkābhiḥ
Dative बृहदनीकायै bṛhadanīkāyai
बृहदनीकाभ्याम् bṛhadanīkābhyām
बृहदनीकाभ्यः bṛhadanīkābhyaḥ
Ablative बृहदनीकायाः bṛhadanīkāyāḥ
बृहदनीकाभ्याम् bṛhadanīkābhyām
बृहदनीकाभ्यः bṛhadanīkābhyaḥ
Genitive बृहदनीकायाः bṛhadanīkāyāḥ
बृहदनीकयोः bṛhadanīkayoḥ
बृहदनीकानाम् bṛhadanīkānām
Locative बृहदनीकायाम् bṛhadanīkāyām
बृहदनीकयोः bṛhadanīkayoḥ
बृहदनीकासु bṛhadanīkāsu