| Singular | Dual | Plural |
Nominativo |
बृहदनीका
bṛhadanīkā
|
बृहदनीके
bṛhadanīke
|
बृहदनीकाः
bṛhadanīkāḥ
|
Vocativo |
बृहदनीके
bṛhadanīke
|
बृहदनीके
bṛhadanīke
|
बृहदनीकाः
bṛhadanīkāḥ
|
Acusativo |
बृहदनीकाम्
bṛhadanīkām
|
बृहदनीके
bṛhadanīke
|
बृहदनीकाः
bṛhadanīkāḥ
|
Instrumental |
बृहदनीकया
bṛhadanīkayā
|
बृहदनीकाभ्याम्
bṛhadanīkābhyām
|
बृहदनीकाभिः
bṛhadanīkābhiḥ
|
Dativo |
बृहदनीकायै
bṛhadanīkāyai
|
बृहदनीकाभ्याम्
bṛhadanīkābhyām
|
बृहदनीकाभ्यः
bṛhadanīkābhyaḥ
|
Ablativo |
बृहदनीकायाः
bṛhadanīkāyāḥ
|
बृहदनीकाभ्याम्
bṛhadanīkābhyām
|
बृहदनीकाभ्यः
bṛhadanīkābhyaḥ
|
Genitivo |
बृहदनीकायाः
bṛhadanīkāyāḥ
|
बृहदनीकयोः
bṛhadanīkayoḥ
|
बृहदनीकानाम्
bṛhadanīkānām
|
Locativo |
बृहदनीकायाम्
bṛhadanīkāyām
|
बृहदनीकयोः
bṛhadanīkayoḥ
|
बृहदनीकासु
bṛhadanīkāsu
|