| Singular | Dual | Plural |
Nominative |
बृहदात्रेयः
bṛhadātreyaḥ
|
बृहदात्रेयौ
bṛhadātreyau
|
बृहदात्रेयाः
bṛhadātreyāḥ
|
Vocative |
बृहदात्रेय
bṛhadātreya
|
बृहदात्रेयौ
bṛhadātreyau
|
बृहदात्रेयाः
bṛhadātreyāḥ
|
Accusative |
बृहदात्रेयम्
bṛhadātreyam
|
बृहदात्रेयौ
bṛhadātreyau
|
बृहदात्रेयान्
bṛhadātreyān
|
Instrumental |
बृहदात्रेयेण
bṛhadātreyeṇa
|
बृहदात्रेयाभ्याम्
bṛhadātreyābhyām
|
बृहदात्रेयैः
bṛhadātreyaiḥ
|
Dative |
बृहदात्रेयाय
bṛhadātreyāya
|
बृहदात्रेयाभ्याम्
bṛhadātreyābhyām
|
बृहदात्रेयेभ्यः
bṛhadātreyebhyaḥ
|
Ablative |
बृहदात्रेयात्
bṛhadātreyāt
|
बृहदात्रेयाभ्याम्
bṛhadātreyābhyām
|
बृहदात्रेयेभ्यः
bṛhadātreyebhyaḥ
|
Genitive |
बृहदात्रेयस्य
bṛhadātreyasya
|
बृहदात्रेययोः
bṛhadātreyayoḥ
|
बृहदात्रेयाणाम्
bṛhadātreyāṇām
|
Locative |
बृहदात्रेये
bṛhadātreye
|
बृहदात्रेययोः
bṛhadātreyayoḥ
|
बृहदात्रेयेषु
bṛhadātreyeṣu
|