Sanskrit tools

Sanskrit declension


Declension of बृहदात्रेय bṛhadātreya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदात्रेयः bṛhadātreyaḥ
बृहदात्रेयौ bṛhadātreyau
बृहदात्रेयाः bṛhadātreyāḥ
Vocative बृहदात्रेय bṛhadātreya
बृहदात्रेयौ bṛhadātreyau
बृहदात्रेयाः bṛhadātreyāḥ
Accusative बृहदात्रेयम् bṛhadātreyam
बृहदात्रेयौ bṛhadātreyau
बृहदात्रेयान् bṛhadātreyān
Instrumental बृहदात्रेयेण bṛhadātreyeṇa
बृहदात्रेयाभ्याम् bṛhadātreyābhyām
बृहदात्रेयैः bṛhadātreyaiḥ
Dative बृहदात्रेयाय bṛhadātreyāya
बृहदात्रेयाभ्याम् bṛhadātreyābhyām
बृहदात्रेयेभ्यः bṛhadātreyebhyaḥ
Ablative बृहदात्रेयात् bṛhadātreyāt
बृहदात्रेयाभ्याम् bṛhadātreyābhyām
बृहदात्रेयेभ्यः bṛhadātreyebhyaḥ
Genitive बृहदात्रेयस्य bṛhadātreyasya
बृहदात्रेययोः bṛhadātreyayoḥ
बृहदात्रेयाणाम् bṛhadātreyāṇām
Locative बृहदात्रेये bṛhadātreye
बृहदात्रेययोः bṛhadātreyayoḥ
बृहदात्रेयेषु bṛhadātreyeṣu