| Singular | Dual | Plural |
Nominativo |
बृहदात्रेयः
bṛhadātreyaḥ
|
बृहदात्रेयौ
bṛhadātreyau
|
बृहदात्रेयाः
bṛhadātreyāḥ
|
Vocativo |
बृहदात्रेय
bṛhadātreya
|
बृहदात्रेयौ
bṛhadātreyau
|
बृहदात्रेयाः
bṛhadātreyāḥ
|
Acusativo |
बृहदात्रेयम्
bṛhadātreyam
|
बृहदात्रेयौ
bṛhadātreyau
|
बृहदात्रेयान्
bṛhadātreyān
|
Instrumental |
बृहदात्रेयेण
bṛhadātreyeṇa
|
बृहदात्रेयाभ्याम्
bṛhadātreyābhyām
|
बृहदात्रेयैः
bṛhadātreyaiḥ
|
Dativo |
बृहदात्रेयाय
bṛhadātreyāya
|
बृहदात्रेयाभ्याम्
bṛhadātreyābhyām
|
बृहदात्रेयेभ्यः
bṛhadātreyebhyaḥ
|
Ablativo |
बृहदात्रेयात्
bṛhadātreyāt
|
बृहदात्रेयाभ्याम्
bṛhadātreyābhyām
|
बृहदात्रेयेभ्यः
bṛhadātreyebhyaḥ
|
Genitivo |
बृहदात्रेयस्य
bṛhadātreyasya
|
बृहदात्रेययोः
bṛhadātreyayoḥ
|
बृहदात्रेयाणाम्
bṛhadātreyāṇām
|
Locativo |
बृहदात्रेये
bṛhadātreye
|
बृहदात्रेययोः
bṛhadātreyayoḥ
|
बृहदात्रेयेषु
bṛhadātreyeṣu
|