| Singular | Dual | Plural |
Nominative |
बृहदारण्यकभाष्यटीका
bṛhadāraṇyakabhāṣyaṭīkā
|
बृहदारण्यकभाष्यटीके
bṛhadāraṇyakabhāṣyaṭīke
|
बृहदारण्यकभाष्यटीकाः
bṛhadāraṇyakabhāṣyaṭīkāḥ
|
Vocative |
बृहदारण्यकभाष्यटीके
bṛhadāraṇyakabhāṣyaṭīke
|
बृहदारण्यकभाष्यटीके
bṛhadāraṇyakabhāṣyaṭīke
|
बृहदारण्यकभाष्यटीकाः
bṛhadāraṇyakabhāṣyaṭīkāḥ
|
Accusative |
बृहदारण्यकभाष्यटीकाम्
bṛhadāraṇyakabhāṣyaṭīkām
|
बृहदारण्यकभाष्यटीके
bṛhadāraṇyakabhāṣyaṭīke
|
बृहदारण्यकभाष्यटीकाः
bṛhadāraṇyakabhāṣyaṭīkāḥ
|
Instrumental |
बृहदारण्यकभाष्यटीकया
bṛhadāraṇyakabhāṣyaṭīkayā
|
बृहदारण्यकभाष्यटीकाभ्याम्
bṛhadāraṇyakabhāṣyaṭīkābhyām
|
बृहदारण्यकभाष्यटीकाभिः
bṛhadāraṇyakabhāṣyaṭīkābhiḥ
|
Dative |
बृहदारण्यकभाष्यटीकायै
bṛhadāraṇyakabhāṣyaṭīkāyai
|
बृहदारण्यकभाष्यटीकाभ्याम्
bṛhadāraṇyakabhāṣyaṭīkābhyām
|
बृहदारण्यकभाष्यटीकाभ्यः
bṛhadāraṇyakabhāṣyaṭīkābhyaḥ
|
Ablative |
बृहदारण्यकभाष्यटीकायाः
bṛhadāraṇyakabhāṣyaṭīkāyāḥ
|
बृहदारण्यकभाष्यटीकाभ्याम्
bṛhadāraṇyakabhāṣyaṭīkābhyām
|
बृहदारण्यकभाष्यटीकाभ्यः
bṛhadāraṇyakabhāṣyaṭīkābhyaḥ
|
Genitive |
बृहदारण्यकभाष्यटीकायाः
bṛhadāraṇyakabhāṣyaṭīkāyāḥ
|
बृहदारण्यकभाष्यटीकयोः
bṛhadāraṇyakabhāṣyaṭīkayoḥ
|
बृहदारण्यकभाष्यटीकानाम्
bṛhadāraṇyakabhāṣyaṭīkānām
|
Locative |
बृहदारण्यकभाष्यटीकायाम्
bṛhadāraṇyakabhāṣyaṭīkāyām
|
बृहदारण्यकभाष्यटीकयोः
bṛhadāraṇyakabhāṣyaṭīkayoḥ
|
बृहदारण्यकभाष्यटीकासु
bṛhadāraṇyakabhāṣyaṭīkāsu
|