Sanskrit tools

Sanskrit declension


Declension of बृहदारण्यकभाष्यटीका bṛhadāraṇyakabhāṣyaṭīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदारण्यकभाष्यटीका bṛhadāraṇyakabhāṣyaṭīkā
बृहदारण्यकभाष्यटीके bṛhadāraṇyakabhāṣyaṭīke
बृहदारण्यकभाष्यटीकाः bṛhadāraṇyakabhāṣyaṭīkāḥ
Vocative बृहदारण्यकभाष्यटीके bṛhadāraṇyakabhāṣyaṭīke
बृहदारण्यकभाष्यटीके bṛhadāraṇyakabhāṣyaṭīke
बृहदारण्यकभाष्यटीकाः bṛhadāraṇyakabhāṣyaṭīkāḥ
Accusative बृहदारण्यकभाष्यटीकाम् bṛhadāraṇyakabhāṣyaṭīkām
बृहदारण्यकभाष्यटीके bṛhadāraṇyakabhāṣyaṭīke
बृहदारण्यकभाष्यटीकाः bṛhadāraṇyakabhāṣyaṭīkāḥ
Instrumental बृहदारण्यकभाष्यटीकया bṛhadāraṇyakabhāṣyaṭīkayā
बृहदारण्यकभाष्यटीकाभ्याम् bṛhadāraṇyakabhāṣyaṭīkābhyām
बृहदारण्यकभाष्यटीकाभिः bṛhadāraṇyakabhāṣyaṭīkābhiḥ
Dative बृहदारण्यकभाष्यटीकायै bṛhadāraṇyakabhāṣyaṭīkāyai
बृहदारण्यकभाष्यटीकाभ्याम् bṛhadāraṇyakabhāṣyaṭīkābhyām
बृहदारण्यकभाष्यटीकाभ्यः bṛhadāraṇyakabhāṣyaṭīkābhyaḥ
Ablative बृहदारण्यकभाष्यटीकायाः bṛhadāraṇyakabhāṣyaṭīkāyāḥ
बृहदारण्यकभाष्यटीकाभ्याम् bṛhadāraṇyakabhāṣyaṭīkābhyām
बृहदारण्यकभाष्यटीकाभ्यः bṛhadāraṇyakabhāṣyaṭīkābhyaḥ
Genitive बृहदारण्यकभाष्यटीकायाः bṛhadāraṇyakabhāṣyaṭīkāyāḥ
बृहदारण्यकभाष्यटीकयोः bṛhadāraṇyakabhāṣyaṭīkayoḥ
बृहदारण्यकभाष्यटीकानाम् bṛhadāraṇyakabhāṣyaṭīkānām
Locative बृहदारण्यकभाष्यटीकायाम् bṛhadāraṇyakabhāṣyaṭīkāyām
बृहदारण्यकभाष्यटीकयोः bṛhadāraṇyakabhāṣyaṭīkayoḥ
बृहदारण्यकभाष्यटीकासु bṛhadāraṇyakabhāṣyaṭīkāsu