Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बृहदारण्यकभाष्यटीका bṛhadāraṇyakabhāṣyaṭīkā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बृहदारण्यकभाष्यटीका bṛhadāraṇyakabhāṣyaṭīkā
बृहदारण्यकभाष्यटीके bṛhadāraṇyakabhāṣyaṭīke
बृहदारण्यकभाष्यटीकाः bṛhadāraṇyakabhāṣyaṭīkāḥ
Vocativo बृहदारण्यकभाष्यटीके bṛhadāraṇyakabhāṣyaṭīke
बृहदारण्यकभाष्यटीके bṛhadāraṇyakabhāṣyaṭīke
बृहदारण्यकभाष्यटीकाः bṛhadāraṇyakabhāṣyaṭīkāḥ
Acusativo बृहदारण्यकभाष्यटीकाम् bṛhadāraṇyakabhāṣyaṭīkām
बृहदारण्यकभाष्यटीके bṛhadāraṇyakabhāṣyaṭīke
बृहदारण्यकभाष्यटीकाः bṛhadāraṇyakabhāṣyaṭīkāḥ
Instrumental बृहदारण्यकभाष्यटीकया bṛhadāraṇyakabhāṣyaṭīkayā
बृहदारण्यकभाष्यटीकाभ्याम् bṛhadāraṇyakabhāṣyaṭīkābhyām
बृहदारण्यकभाष्यटीकाभिः bṛhadāraṇyakabhāṣyaṭīkābhiḥ
Dativo बृहदारण्यकभाष्यटीकायै bṛhadāraṇyakabhāṣyaṭīkāyai
बृहदारण्यकभाष्यटीकाभ्याम् bṛhadāraṇyakabhāṣyaṭīkābhyām
बृहदारण्यकभाष्यटीकाभ्यः bṛhadāraṇyakabhāṣyaṭīkābhyaḥ
Ablativo बृहदारण्यकभाष्यटीकायाः bṛhadāraṇyakabhāṣyaṭīkāyāḥ
बृहदारण्यकभाष्यटीकाभ्याम् bṛhadāraṇyakabhāṣyaṭīkābhyām
बृहदारण्यकभाष्यटीकाभ्यः bṛhadāraṇyakabhāṣyaṭīkābhyaḥ
Genitivo बृहदारण्यकभाष्यटीकायाः bṛhadāraṇyakabhāṣyaṭīkāyāḥ
बृहदारण्यकभाष्यटीकयोः bṛhadāraṇyakabhāṣyaṭīkayoḥ
बृहदारण्यकभाष्यटीकानाम् bṛhadāraṇyakabhāṣyaṭīkānām
Locativo बृहदारण्यकभाष्यटीकायाम् bṛhadāraṇyakabhāṣyaṭīkāyām
बृहदारण्यकभाष्यटीकयोः bṛhadāraṇyakabhāṣyaṭīkayoḥ
बृहदारण्यकभाष्यटीकासु bṛhadāraṇyakabhāṣyaṭīkāsu