Sanskrit tools

Sanskrit declension


Declension of बृहदारण्यकोपनिषत्खण्डार्थ bṛhadāraṇyakopaniṣatkhaṇḍārtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदारण्यकोपनिषत्खण्डार्थः bṛhadāraṇyakopaniṣatkhaṇḍārthaḥ
बृहदारण्यकोपनिषत्खण्डार्थौ bṛhadāraṇyakopaniṣatkhaṇḍārthau
बृहदारण्यकोपनिषत्खण्डार्थाः bṛhadāraṇyakopaniṣatkhaṇḍārthāḥ
Vocative बृहदारण्यकोपनिषत्खण्डार्थ bṛhadāraṇyakopaniṣatkhaṇḍārtha
बृहदारण्यकोपनिषत्खण्डार्थौ bṛhadāraṇyakopaniṣatkhaṇḍārthau
बृहदारण्यकोपनिषत्खण्डार्थाः bṛhadāraṇyakopaniṣatkhaṇḍārthāḥ
Accusative बृहदारण्यकोपनिषत्खण्डार्थम् bṛhadāraṇyakopaniṣatkhaṇḍārtham
बृहदारण्यकोपनिषत्खण्डार्थौ bṛhadāraṇyakopaniṣatkhaṇḍārthau
बृहदारण्यकोपनिषत्खण्डार्थान् bṛhadāraṇyakopaniṣatkhaṇḍārthān
Instrumental बृहदारण्यकोपनिषत्खण्डार्थेन bṛhadāraṇyakopaniṣatkhaṇḍārthena
बृहदारण्यकोपनिषत्खण्डार्थाभ्याम् bṛhadāraṇyakopaniṣatkhaṇḍārthābhyām
बृहदारण्यकोपनिषत्खण्डार्थैः bṛhadāraṇyakopaniṣatkhaṇḍārthaiḥ
Dative बृहदारण्यकोपनिषत्खण्डार्थाय bṛhadāraṇyakopaniṣatkhaṇḍārthāya
बृहदारण्यकोपनिषत्खण्डार्थाभ्याम् bṛhadāraṇyakopaniṣatkhaṇḍārthābhyām
बृहदारण्यकोपनिषत्खण्डार्थेभ्यः bṛhadāraṇyakopaniṣatkhaṇḍārthebhyaḥ
Ablative बृहदारण्यकोपनिषत्खण्डार्थात् bṛhadāraṇyakopaniṣatkhaṇḍārthāt
बृहदारण्यकोपनिषत्खण्डार्थाभ्याम् bṛhadāraṇyakopaniṣatkhaṇḍārthābhyām
बृहदारण्यकोपनिषत्खण्डार्थेभ्यः bṛhadāraṇyakopaniṣatkhaṇḍārthebhyaḥ
Genitive बृहदारण्यकोपनिषत्खण्डार्थस्य bṛhadāraṇyakopaniṣatkhaṇḍārthasya
बृहदारण्यकोपनिषत्खण्डार्थयोः bṛhadāraṇyakopaniṣatkhaṇḍārthayoḥ
बृहदारण्यकोपनिषत्खण्डार्थानाम् bṛhadāraṇyakopaniṣatkhaṇḍārthānām
Locative बृहदारण्यकोपनिषत्खण्डार्थे bṛhadāraṇyakopaniṣatkhaṇḍārthe
बृहदारण्यकोपनिषत्खण्डार्थयोः bṛhadāraṇyakopaniṣatkhaṇḍārthayoḥ
बृहदारण्यकोपनिषत्खण्डार्थेषु bṛhadāraṇyakopaniṣatkhaṇḍārtheṣu