Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बृहदारण्यकोपनिषत्खण्डार्थ bṛhadāraṇyakopaniṣatkhaṇḍārtha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बृहदारण्यकोपनिषत्खण्डार्थः bṛhadāraṇyakopaniṣatkhaṇḍārthaḥ
बृहदारण्यकोपनिषत्खण्डार्थौ bṛhadāraṇyakopaniṣatkhaṇḍārthau
बृहदारण्यकोपनिषत्खण्डार्थाः bṛhadāraṇyakopaniṣatkhaṇḍārthāḥ
Vocativo बृहदारण्यकोपनिषत्खण्डार्थ bṛhadāraṇyakopaniṣatkhaṇḍārtha
बृहदारण्यकोपनिषत्खण्डार्थौ bṛhadāraṇyakopaniṣatkhaṇḍārthau
बृहदारण्यकोपनिषत्खण्डार्थाः bṛhadāraṇyakopaniṣatkhaṇḍārthāḥ
Acusativo बृहदारण्यकोपनिषत्खण्डार्थम् bṛhadāraṇyakopaniṣatkhaṇḍārtham
बृहदारण्यकोपनिषत्खण्डार्थौ bṛhadāraṇyakopaniṣatkhaṇḍārthau
बृहदारण्यकोपनिषत्खण्डार्थान् bṛhadāraṇyakopaniṣatkhaṇḍārthān
Instrumental बृहदारण्यकोपनिषत्खण्डार्थेन bṛhadāraṇyakopaniṣatkhaṇḍārthena
बृहदारण्यकोपनिषत्खण्डार्थाभ्याम् bṛhadāraṇyakopaniṣatkhaṇḍārthābhyām
बृहदारण्यकोपनिषत्खण्डार्थैः bṛhadāraṇyakopaniṣatkhaṇḍārthaiḥ
Dativo बृहदारण्यकोपनिषत्खण्डार्थाय bṛhadāraṇyakopaniṣatkhaṇḍārthāya
बृहदारण्यकोपनिषत्खण्डार्थाभ्याम् bṛhadāraṇyakopaniṣatkhaṇḍārthābhyām
बृहदारण्यकोपनिषत्खण्डार्थेभ्यः bṛhadāraṇyakopaniṣatkhaṇḍārthebhyaḥ
Ablativo बृहदारण्यकोपनिषत्खण्डार्थात् bṛhadāraṇyakopaniṣatkhaṇḍārthāt
बृहदारण्यकोपनिषत्खण्डार्थाभ्याम् bṛhadāraṇyakopaniṣatkhaṇḍārthābhyām
बृहदारण्यकोपनिषत्खण्डार्थेभ्यः bṛhadāraṇyakopaniṣatkhaṇḍārthebhyaḥ
Genitivo बृहदारण्यकोपनिषत्खण्डार्थस्य bṛhadāraṇyakopaniṣatkhaṇḍārthasya
बृहदारण्यकोपनिषत्खण्डार्थयोः bṛhadāraṇyakopaniṣatkhaṇḍārthayoḥ
बृहदारण्यकोपनिषत्खण्डार्थानाम् bṛhadāraṇyakopaniṣatkhaṇḍārthānām
Locativo बृहदारण्यकोपनिषत्खण्डार्थे bṛhadāraṇyakopaniṣatkhaṇḍārthe
बृहदारण्यकोपनिषत्खण्डार्थयोः bṛhadāraṇyakopaniṣatkhaṇḍārthayoḥ
बृहदारण्यकोपनिषत्खण्डार्थेषु bṛhadāraṇyakopaniṣatkhaṇḍārtheṣu