Singular | Dual | Plural | |
Nominative |
बृहदिषुः
bṛhadiṣuḥ |
बृहदिषू
bṛhadiṣū |
बृहदिषवः
bṛhadiṣavaḥ |
Vocative |
बृहदिषो
bṛhadiṣo |
बृहदिषू
bṛhadiṣū |
बृहदिषवः
bṛhadiṣavaḥ |
Accusative |
बृहदिषुम्
bṛhadiṣum |
बृहदिषू
bṛhadiṣū |
बृहदिषून्
bṛhadiṣūn |
Instrumental |
बृहदिषुणा
bṛhadiṣuṇā |
बृहदिषुभ्याम्
bṛhadiṣubhyām |
बृहदिषुभिः
bṛhadiṣubhiḥ |
Dative |
बृहदिषवे
bṛhadiṣave |
बृहदिषुभ्याम्
bṛhadiṣubhyām |
बृहदिषुभ्यः
bṛhadiṣubhyaḥ |
Ablative |
बृहदिषोः
bṛhadiṣoḥ |
बृहदिषुभ्याम्
bṛhadiṣubhyām |
बृहदिषुभ्यः
bṛhadiṣubhyaḥ |
Genitive |
बृहदिषोः
bṛhadiṣoḥ |
बृहदिष्वोः
bṛhadiṣvoḥ |
बृहदिषूणाम्
bṛhadiṣūṇām |
Locative |
बृहदिषौ
bṛhadiṣau |
बृहदिष्वोः
bṛhadiṣvoḥ |
बृहदिषुषु
bṛhadiṣuṣu |