Sanskrit tools

Sanskrit declension


Declension of बृहदिषु bṛhadiṣu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदिषुः bṛhadiṣuḥ
बृहदिषू bṛhadiṣū
बृहदिषवः bṛhadiṣavaḥ
Vocative बृहदिषो bṛhadiṣo
बृहदिषू bṛhadiṣū
बृहदिषवः bṛhadiṣavaḥ
Accusative बृहदिषुम् bṛhadiṣum
बृहदिषू bṛhadiṣū
बृहदिषून् bṛhadiṣūn
Instrumental बृहदिषुणा bṛhadiṣuṇā
बृहदिषुभ्याम् bṛhadiṣubhyām
बृहदिषुभिः bṛhadiṣubhiḥ
Dative बृहदिषवे bṛhadiṣave
बृहदिषुभ्याम् bṛhadiṣubhyām
बृहदिषुभ्यः bṛhadiṣubhyaḥ
Ablative बृहदिषोः bṛhadiṣoḥ
बृहदिषुभ्याम् bṛhadiṣubhyām
बृहदिषुभ्यः bṛhadiṣubhyaḥ
Genitive बृहदिषोः bṛhadiṣoḥ
बृहदिष्वोः bṛhadiṣvoḥ
बृहदिषूणाम् bṛhadiṣūṇām
Locative बृहदिषौ bṛhadiṣau
बृहदिष्वोः bṛhadiṣvoḥ
बृहदिषुषु bṛhadiṣuṣu