Singular | Dual | Plural | |
Nominativo |
बृहदिषुः
bṛhadiṣuḥ |
बृहदिषू
bṛhadiṣū |
बृहदिषवः
bṛhadiṣavaḥ |
Vocativo |
बृहदिषो
bṛhadiṣo |
बृहदिषू
bṛhadiṣū |
बृहदिषवः
bṛhadiṣavaḥ |
Acusativo |
बृहदिषुम्
bṛhadiṣum |
बृहदिषू
bṛhadiṣū |
बृहदिषून्
bṛhadiṣūn |
Instrumental |
बृहदिषुणा
bṛhadiṣuṇā |
बृहदिषुभ्याम्
bṛhadiṣubhyām |
बृहदिषुभिः
bṛhadiṣubhiḥ |
Dativo |
बृहदिषवे
bṛhadiṣave |
बृहदिषुभ्याम्
bṛhadiṣubhyām |
बृहदिषुभ्यः
bṛhadiṣubhyaḥ |
Ablativo |
बृहदिषोः
bṛhadiṣoḥ |
बृहदिषुभ्याम्
bṛhadiṣubhyām |
बृहदिषुभ्यः
bṛhadiṣubhyaḥ |
Genitivo |
बृहदिषोः
bṛhadiṣoḥ |
बृहदिष्वोः
bṛhadiṣvoḥ |
बृहदिषूणाम्
bṛhadiṣūṇām |
Locativo |
बृहदिषौ
bṛhadiṣau |
बृहदिष्वोः
bṛhadiṣvoḥ |
बृहदिषुषु
bṛhadiṣuṣu |